SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरूपणम् । જન–આ જ વસ્તુ અન્યત્ર પણ સમાનભાવે કહી શકાય છે કે તમે માનેલ સદશપરિણામશૂન્ય સ્વલક્ષણ પણ છે જ નહિ, તે તેને તે પ્રકારે અવભાસ भ थाय? _ S૮ બૌદ્ધ-સ્વલક્ષણ તો વિસટશાકારવાળા છે. તેથી તેમાં સદશપરિણામો विरोध छे. જન–એમ નથી કારણ કે જ્ઞાન એક હોવા છતાં તેમાં ચિત્રકારતાને અને નિવિકલપકારતા તથા સવિકટપકારતાને વિરોધ નથી. તેમ ઉભયાત્મકતાને એટલે કે સશતા અને અસશતાને વિરોધ નથી. માટે વસ્તુમાં વ્યાવૃત્ત જ્ઞાન ભેદજ્ઞાનના કારણભૂત વિસદશાકારની જેમ અનુગત જ્ઞાન–સદશ જ્ઞાનના કારણભૂત સદશ પરિણામ-સદશાકાર પણ સ્વીકારવી જોઈએ. ૪. (५०) ननु ययेत्यादि सौगतः । प्रत्यासत्त्येति खुरककुदसास्नादिमत्त्वप्रभृतिलक्षणया। केचन भावा इति गवादयः । तयैवेति प्रत्यासत्त्या। तथेति तदात्मकतया । तदप्यनुचितमित्यादि जैनः। चेतनेतरभेदाभावप्रसङ्गादित्यतोऽग्रे यत इति गम्यम् । तथाऽवभासेरन्निति चेतनेतरस्वभावाः । चेतनेतरव्यतिरिक्तस्येत्यादि बौद्धः । अस्येति पदार्थजातस्य तदात्मकस्यापि । तथावभासनमिति तदात्मकताऽवभासनम् । नन्वित्यादि बौद्धः । नैवमित्यादि सूरिः। चित्राकारतावदिति भवदभीष्टा । विकल्पेतराकारतावदिति निर्विकल्पकवत् । एकस्येति ज्ञानस्य । अविरोधादिति भवन्मतेऽपि । तत इत्यादिना तत्त्वमाह ॥४॥ (टि०) प्रत्यासत्येति कारणसामग्र्या । तयैवेति प्रत्यासत्या । अतदात्मका इति असदृशपरिणामाः। तथेति सदृशतया । अतदात्मका इति अचेतनेतरपरिणामाः। तथेति चेतनेतरतया। अस्येति ब्रह्मणः । तथेति सदृशतया । यदिति स्वलक्षणम् । तथेति सदृशरूपतया । ननु स्वलक्षणस्येति यथा एकमेव सामान्यतश्चित्रज्ञानं वर्णपञ्चकमेदेन साक्षात्कर्तुश्चेतसि पञ्चधा प्रतिविम्ब तनुते, यथा [च] एकमेव ज्ञानं सविकल्पकं निर्विकल्पकं च द्विधा, तथैव एकस्यैव स्वलक्षणस्य विशदृशपरिणामात्मकत्वं सदृशपरिणामात्मकत्वं चाविरुद्धम् । ॥४॥ अथ सामान्यद्वितीयभेदं सनिदर्शनमुपदर्शयन्तिपूर्वापरपरिणामसाधारणं द्रव्यमूर्खतासामान्यं कटककङ्कणाधनुगामि काञ्चनवत् ॥५॥ ६१ पूर्वापरपर्याययोरनुगतमेकं द्रव्यम्, द्रवति तांस्तान् पर्यायान् गच्छतीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंशः, तदूर्ध्वतासामान्यमित्यभिधीयते । निदर्शनमुत्तानमेव । ઊર્ધ્વતા સામાન્યનું દૃષ્ટાન્તપૂર્વક ઉપદર્શન– પૂર્વ પરિણામ (પૂર્વ પર્યાય) અને ઉત્તર પરિણામ(ઉત્તર પર્યાય)માં સમાન - રૂપે રહેનારું ઊર્ધ્વતા સામાન્ય છે, જેમ કે-કડાં, કંકણ, ચૂડી આદિમાં અનુગામી सुवर्ण व्य छ. ५,
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy