SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ૨૮ अभावस्याजनकत्वम् । [४, ११ ( प ० ) नन्विति परः । नित्यानामिति स्नानादीनाम् । प्रत्यवाय इति दोषः । अन्यथेति दोषाभावे । न तथ्यमिति आचार्यः । क्रियान्तरकरणादिति नित्यं न कृतं किमपि क्रियान्तरकृतमिति गर्भः। तस्येति नित्याकरणस्य । तद्धेतुत्वासिद्धेरिति प्रत्यवाय हेतुत्वासिद्धेः । उच्यत इति भवता वक्ष्यमाणम् । यालक्ष्येति ज्ञात्वा । निधीयत इति अभावादपि कार्योत्पत्तिर्जातेति पराशयः । तत्रापीत्यादि सूरिः । तज्ज्ञानमपीति ननु ज्ञानं तावदभावादुत्पन्नमेतावता च ज्ञानलक्षणं कार्यमुत्पादितमभावेनेति पराभिप्रायः । अमित्रे इत्यादिगद्ये विविक्तशब्देन रहित इति ज्ञेयम् । वस्त्वन्तरसम्पादितमिति ग्रामस्थानादि । (टि ० ) प्रत्यवाय इति अपवाद: । अन्यथेति अपवादानुत्पादे । त्वन्मतस्येति तवाभीष्टस्य । तस्येति अभावस्य । तद्धेतुत्वासिद्धेरिति कार्यहेतुत्वासिद्धेः । तज्ज्ञानमपीति अभावादुत्पन्नज्ञानम् | त्वदभिमतेति तवाभीष्टेन निःस्वभावेनाऽभावेन विहितम् । $१० अथ भाववदभावोऽपि भावजननसमर्थोऽस्तु । को दोषः ? । न हि निःशेषसामर्थ्यरहितत्वमभावलक्षणम् अपि तु नास्तीतिज्ञानगम्यत्वम् । सत्प्रत्ययगम्यो हि भाव उच्यते, असत्प्रत्ययगम्यस्त्वभाव इति चेत् । तदयुक्तम् | त्वदभ्युपगताभावस्य भावात्सर्वथा पार्थक्येन स्थितस्य भावोत्पादकत्वविरोधात् । तथाहि - विवादास्पदीभूतो - sभावो भावोत्पादको न भवति, भावादेकान्तव्यतिरिक्तत्वात् यदेवं तदेवं यथा तुरङ्गशृङ्गम्, तथा चायं तस्मात् तथा । प्रागभावप्रध्वंसाभावपरस्पराभावस्वभावो ह्यभावो वस्तुनो व्यतिरिक्तमूर्त्तिर्भावोत्पादकः परैरिष्टः सोऽत्र विवादपदशब्दितः । अन्यथा जैनस्य 'भावाविप्वग्भूताभावैर्भावोत्पादकत्वेनाङ्गीकृतैर्बाधा स्यात् । यौगस्य चात्यन्ताभावेन भावानुत्पादकेन सिद्धसाध्यता भवेत् । ૬૧૦ નૈયાયિક—ભાવની જેમ અભાવ પણ ભલે ભાવને ઉત્પન્ન કરવા સમ હા, તેમાં શુ દોષ છે ? કારણ કે સર્વથા સામર્થ્ય રહિતપણુ અભાવનું લક્ષણ નથી, પરંતુ નથી’ એવા જ્ઞાનને વિષય મનવા-એ અભાવનું લક્ષણ છે, કારણ કે ભાવ તે છે, જે સત્” એવા જ્ઞાનથી ગમ્ય છે અને અભાવ તે છે જે અસત્ એવા જ્ઞાનથી ગમ્ય છે. 9 " જૈન—તે અયાગ્ય છે કારણ કે તમે માનેલ ભાવથી સથા ભિન્ન એવા અભાવમાં ભાવેત્પાદકતાના વિરાધ છે . તે આ પ્રમાણે-વિવાદાસ્પદ અભાવ ભાવના ઉત્પાદક નથી, ભાવથી એકાન્ત ભિન્ન હાવાથી, જે ભાવથી એકાન્ત ભિન્ન હાય તે ભાવોત્પાદક ન હાય, જેમકે-ઘેાડાનું શિંગડું, આ અભાવ પણ ભાવથી એકાંત ભિન્ન છે, માટે તે ભાવાત્પાદક નથી. વસ્તુથી ભિન્ન છે, માટે તે ભાવેત્પાદક નથી, વસ્તુથી ભિન્ન સ્વભાવવાળા પ્રાગભાવ, પ્રવ’સાભાવ, પરસ્પરાભાવ-ઇતરેતરાભાવરૂપ અભાવાને તમા નૈયિકાએ ભાવેાપાદક માનેલ છે, અને તે અભાવે જ અહી' વિવાદાસ્પદ સમજવાના છે. તેમને વિવાદાસ્પદ ન .
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy