________________
तदादीनि भाज्यानि युगपदेकस्याचतुर्भ्यः । ४४ ।
निरुपभोगमन्त्यम् ।४५/
गर्भसम्मूर्छन जमाद्यम् ||४६ |
वैकियमोपपातिकम् |४७|
તત્ત્વાર્થસૂત્ર-પ્રશ્નોત્તર દીપિકા
लब्धिप्रत्ययं च 1४८
शुभं विशुद्धमव्याघाति चाहारकं चतुदेशपूर्वधरस्य च |४९|
(३७)
(औदारिक+वैकिय+आहारक+तैजस+कार्मणानि + शरीराणि)
(३८) ( परं + परं + सूक्ष्मम् )
( ३९ ) ( प्रदेशतः + असंख्येयगुणम्+ प्राक् + तैजसात् )
(४०) (अनन्तगुणे + परे)
( ४१ ) ( अप्रतिघाते)
(४२) (अनादि + सम्बन्धे+च)
(४३) (सर्वस्य )
(४४) (तत्+आदीनि+भाज्यानि+युगपत्+एकस्य+आचतुर्भ्यः)
(४५) ( निरुपभोगम् + अन्न्यम् ) (४६) (गर्भ + संमूर्च्छनजम् + आद्यम् )
(४७) ( वैक्रियम् + औपपातिकम् )
(४८) (लब्धि + प्रत्ययं + च).
(४९) (शुभम् + विशुद्धम्+अव्याधाति+च+आहारकम् + चतुर्दश+
पूर्वधरस्य + एव )
औदारिक- गौहारिङ शरीर
आहारक—साहारेड शरीर कार्मणानि - अर्भ शरीर : परंपरं— पछीपछी
શબ્દાર્થ
वैक्रिय - वैयि शरीर
तेजस - तेन्स शरीर
शरीराणि - शरीरेश
सूक्ष्मम्—सूक्ष्मभ