________________
(७) (अ) अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं · वायसंसिद्धं वा · वायसंगहियं वा वायपरिग्गहियं उड्ढवाएसु० (सूत्र० सू०. ५); (आ) तदप्कायशरीरं वातयोनिकत्वादप्कायस्य वायुनोपादानकारणभूतेन, (सूत्र०टी०पृ० ३५८) (८) सामीजीवादत्तं तित्थयरदत्तं तहेव य गुरूहि । एवमदत्तं चउहा पण्णत्तं वीयरागेहिं.॥ (सांधुअतिचार). . (९) सुनिश्चित नः परतंत्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तसंपदः। तवैव ताः पूवोमहार्णवोत्थिता, जगत्प्रमाणं जिन वाक्यविपुषः ॥ (सिद्धसेन० द्वात्रि० १ श्लो० ३०). . (९) (आ) भुंजामो कमढगादिसु मिंगादि णवि पासे अहव तुसिणीए । (नि० उ ०१ भा० ३२२) 'संजमहे' ति, जइ केइ लुद्धगादी पुच्छंति-कतो एत्थ भगवं दिट्ठा मिगादी? 'आदि' सद्दातो सुअराती, ताहे दिटेसुवि वत्तव्वं-ण वि ‘पासे'त्ति ण दिटुत्ति वुत्तं भवति, अहवा तुसिणीओ अच्छति, भणति वा ण सुणमित्ति, एवं संजमहेउं मुसांवातो। चू०)- . (१०) (आ) भिक्खुगमादि० एस समत्तो लोओ सक्को यऽभिधारते छत्तं ॥ (नि० उ १०९ भा० ३२३). 'सेहो'त्ति, सेहो पवजाभिमुहो आगतो पञ्चतितो बा, तं च सण्णायगा से पुच्छंति, तत्थ जाणंता वि भणंति 'णं जाणामो ण वा दिट्ठो'त्ति, सेहस्स वा अणहियासस्स लोए कजमाणे वहुए वा अच्छमाणे एवं वत्तव्यं 'एस सम्मत्तो लोओ 'थोवं अच्छत्ति'। (चू०) (११) धम्मो चउब्विहो दाणसीलतवविविहभावणामइओ। . सावय ! जिणेहि भणिओ. तियसिन्दनरिन्दन मिएहिं ॥ दाणं च होइ तिविहं नाणाऽभयंधम्मुंवग्गहकरं च। तत्थ नाणदाणं तमहं वोच्छं समासूण (समराइञ्चकहा तइओ भवों): .. (पृ० २१६) वेमाणिए कप्पोवगेसु नियमेण तस्स उववाओ। .. नियमा सिज्झइ उक्कोसपण सो सत्तमंमि भवे ॥ (पयन्ना गा०७२.)