________________
परिशिष्ट १ .. (१) (अ) किं... जीवो तप्परिणओ (दा०१) पुवपडिवन्नओ उ जीवाणं। जीवस्स व जीवाण व पडुच्च पडिवजमाणं तु ॥ (आव० नि० ८९२); (भा) जीवस्स सो जिणस्स व अजीवस्स उ जिणिंदपडिमाए । जीवाण जतीणं पिव अजीवाणं तु पडिमाणं ॥१॥ जीवस्साजीवस्स य जइणो विवस्स चेगओ समयं । जीवस्साजीवाण य जइणो पडिमाण चेगत्थं ॥२॥ जीवाणमजीवस्स य जईण विवस्ल चेगओ समयं । जीवाणमजीवाण य जईण पडिमाण गत्थं (हरि० टी० पृ० ३८०) . (पृ० ११२) तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ० (उपा० सू० ६). (२) निरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मशः कासन्मोक्षमुपासकः॥ (योग० प्र० २ श्लो० २१) ३ (आ) तित्थाइसेससंजय० (आव०नि० ५५८) 'तीर्थ' गणधरस्तस्मिन् स्थिते सति । (हारि० टी० पृ० २३३); (इ) तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गोयमा! “अरिहा ताव नियमा तित्थयरे, तित्थं पुण चाउवण्णो समणसंघो, पढमगणहरो वा । (हरि० टी० पृ० ५९). (४) प्रत्यक्षतो न भगवानृषभो न विष्णु-रालोक्यते न च हरो न हिरण्यगर्भः। तेषां स्वरूपगुणमागमसम्प्रभावात् , ज्ञात्वा विचारयत कोऽत्र परापवादः॥ (लोकत० नि० श्लो० २२); आगमं आयरंतेणं, अत्तणो हियकंखिणा । तित्थनाहो गुरू धम्मो, सव्वे ते बहुमनिया ॥ (स० सप्तति श्लो० २७). . (५) समतिपवित्ती सवा आणावज्झत्ति भवफला चेव । तित्थगरुद्देसेणवि ण तत्तओ सा तदुद्देसा ॥ (पंचा० गा० ३५७) (पृ० १२४) “चोद्दसपुत्री चउनाणोवगए सव्वक्खरमनिवाई," (भग० सू० ७).