________________
برای تهیه میوه
جدی
حبیب جدی
श्री लघुक्षेत्रसमासप्रकरणम् । मूले कंदे नाले, तं वयरारिटवेरुलिअरूवं । जंबुणयमज्झतवाण-जबहिअदलं रत्तकेसरयं ॥ ३८ ॥ कमलद्धपायपिडुलुच्च-कणगमयकण्णिगोवरिं भवणं । अद्धेगकोसपिहुदीह-चउदसयचालधणुहुच्चं ॥ ३९ ॥ पच्छिमदिसि विणु धणुपण-सयउच्च ढाइजसय पिहुपवेसं । दारतिगं इह भवणे, मज्झे दहदेविसयणिजं ॥ ४० ॥ ते मूलकमलद्धप्प-माणकमलाण अडहिअसएणं । परिग्वित्तं तब्भवणे-सु भूसणाईणि देवीणं ॥ ११ ॥ मूलपउमाउ पुविं, महयरियाणं चउण्ह चउपउमा । अवराइ सत्त पउमा, अणिआहिवईण सत्तण्हं ॥ ४२ ॥ वायवाईसु तिसु सुरि-सामन्नसुराण चउसहसपउमा । अट्ठदसबारसहसा, अग्गेयाइसु तिपरिसाणं ॥ ४३ ॥ इअ बीअपरिक्खेवो, तइए चउसु वि दिसासु देवीणं । चउ चउ पउमसहस्सा, सोलसहस्साऽऽयरक्खाणं ॥४४॥ अभिओगाइतिवलए, दुतीसचत्ताडयाललक्खाई। इगकोडिवीसलक्खा, सड्ढा वीस सयं सव्वे ॥ ४५ ॥ पुवावरमेरुमुहं, दुसु दारतिगं पि सदिसि दहमाणा । असीइभागपमाणं, सतोरणं निग्गयनईयं ॥ ४६ ॥ जामुत्तरदारदुर्ग, सेसेसु दहेसु ताण मेरुमुहा । सदिसि दहासियभागा, तयद्धमाणा य बाहिरिआ ॥ १७ ॥ ५ - पण्णाससहस्स वीसमयं ' इति पाठान्तरम् ।