SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ થયું હોય તેવું માનવામાં કોઈ પ્રબલ સાધન જાણવામાં આવ્યું નથી. જ્યારે ગંગા નદીના પ્રમાણમાં ન્યૂનાધિક્ય સંબંધી ફેરફાર સાથે સ્થાન પરાવૃત્તિ થવા માટે શાસ્ત્રોય (ચરિતાનુયોગ સંબંધી) પુરો મળી શકે છે. ____“ यावत् शक्रस्तं प्रतिबोधवाक्यैरेवं प्रतिबोधयति तावत् द्वौ पुरुषौ समकालमागत्य चक्रिणं प्रणेमतुः। तयोः प्रथमः श्री अजितस्वामिनः समागमं कथयामास। द्वितीयस्तु स्वामिन् ! तव पुत्रैः समाकृष्णा जाह्नवी अष्टापदे खातिका पूरयित्त्वाग्रे प्रसर्पन्ती समीपस्थान् देशान् प्लावयन्ती वर्त्तते । सा यदि समुद्रे प्रवेशं न प्राप्नोति तदा समग्रमपि भारतं प्रलयकालीनसमुद्र इव प्लावयिष्यति । ततोऽविलम्बेनैव जानपदरक्षार्थ तस्याः समुद्रप्रवेशार्थ कश्चित्समर्थपुरुषमाशापयतु देवः । इत्येवं जिनागमनेन हर्पितं पुनर्देशप्लावनश्रवणेन विसंस्थूलं चक्रिणं पुनः शक्रः प्राहा- चक्रिन् शोकं विहाय परमऽशोककारणं जिनं वन्दस्व । अन्यश्च जहुकुमारपुत्रं भगीरथं महौजसं गङ्गावालनार्थ नियोजयेति शक्रवचः प्रमाणीकृत्य कथञ्चिन्नेत्राणि प्रमृज्य भगीरथं समाहूय तत्पृष्ठे हस्तं दत्त्वा, वत्स ! 'साम्प्रतं दवदग्धवने इवास्माकं वंशे त्वमेवावशिष्टाङ्करोसि । ततो वंशस्थितिः सकला त्वामेव समाश्रिता । तद् गच्छ लोकरक्षायै । दण्डेन कृत्वा जाह्नवीं पुनर्मुख्यप्रवाहे समानय' इत्यादि समाज्ञापयत् । सोऽपि महत्सैन्य समादायाविच्छिन्नप्रयाणैर्गगावालनार्थ चचाल । चक्री xx x x x x x x x x x x x x x x x x x x x । इतश्च भगीरथोऽपि अष्टापदं प्राप्य स्वपितृपितृव्यानां भस्म वीक्ष्य अतिदुखितः क्षणं मूच्छी लब्ध्वा पुनः सचेतनीभूतो नागमाराधयामास । सोऽपि तद्भक्त्या तुष्टस्तत्रागत्य इति प्राह, वन्स ! 'एते मया वारिता अपि नागलोकोपद्रवं चक्रुः । ततः क्रोधपरवशेन मया ज्वालिताः। ततः परं पश्चात्तापे जातेऽपि न किञ्चित् सिध्यति, किं कुर्मः ! साम्प्रतम् ? एतेषामीदृश्येव कर्मगतिरिति । तत एतेषामिदानीं मृतकार्य विधेहि, एनां गङ्गाञ्च मुख्यप्रवाहे समानय ' इत्यादि शिक्षा दत्त्वा नागः स्वस्थानं जगाम । भगीरथोऽपि पूर्वजानां दाहभस्म गङ्गायां न्यक्षिपत् । ततः प्रभृति अद्य यावत् लोकेऽपि स व्यवहारः प्रवर्तते । अथ भगीरथस्तेषां मृतकर्म कृत्वा दण्डरत्नेन गङ्गां मुख्यप्रवाहे समानयत् ॥ [ श्रीहंसरत्नसूरिविरचितशत्रुञ्जयमाहात्म्यम् , सर्गः ८] - “પુત્રના શોકથી દુઃખિત હૃદયવાળા સગરચકીને ઈન્દ્રમહારાજ પૂર્વે જણાવેલા વાક્યો વડે પ્રતિબધ કરે છે એટલામાં બે પુરૂષ એક સાથે આવીને ચક્રવત્તીને નમસ્કાર કરવા લાગ્યા, તે બેમાંથી પ્રથમ એક પુરૂષે શ્રી અજીતનાથપ્રભુ પધાર્યા સંબંધી વધામણું આપી, જ્યારે બીજો પુરૂષ કહે છે કે હે સ્વામી ! “તમારા પુત્રોથી લવાયેલી ગંગા નદી અષ્ટાપદની ફરતી ખાઈને પુરીને આગળ વધતી થકી નજીકમાં રહેલા સંખ્યાબંધ દેશને ડુબાડે છે. જે તેને સમુદ્રમાં પ્રવેશ નહિ થાય તે પ્રલયકાળના સમુદ્રની માફક સમગ્ર ભારતને પણ જળમય બનાવી દેશે.
SR No.011562
Book TitleLaghu Kshetra Samasa athwa Jain Bhugol
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Pratapvijay, Dharmvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1931
Total Pages669
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy