________________
२७
AnamnnanAmnmannanARANA.
શ્રી લધુ ક્ષેત્ર સમાસ વિસ્તરાર્થ સહિત अवतरण:--पूर्व सा सर्व दी५ भने समुद्रो पाताना पर्यन्त लागे ચારે બાજુ ફરતા કોટ વડે વીટાયેલા હોય છે, તેને શાસ્ત્રમાં નાતી કહે છે તે જગતીનું સ્વરૂપ આ ૬ ગાથાઓ વડે કહેવાય છે-- वयरामईहिं णिआणिअदीबोदहिमज्झगणियमूलाहिं । अटुच्चाहिँ बारसचउ मूलेउवरिरुंदाहिँ ॥ १३ ॥ वित्थारदुगविसेसो, उस्सेहविभत्तखओ चओ होइ । इअ चूलागिरिकूडाइतुल्लविकंभकरणाहिं ॥ १४ ॥ गाउदुगुच्चाइ तयट्ठभागरुंदाइ पउमवेईए । देसूणदुजोअणवरवणाइ परिमंडिआसिरहिं ॥ १५ ॥ वेईसमेण महया गवरककडएण संपरित्ताहि । अट्ठारसूणचउभत्तपरिहिदारंतराँहिं च ॥ १६ ॥ अटुच्च चउसुवित्थर दुपाससक्कोसकुड्डदारांहिं । पुव्वाइमहड्डिअदेवदारविजयाइनामांहि ॥ १७ ॥ णाणामणिमयदेहलि-कवाडपरिघाइदारसोहोहिं । जगईहिं ते सव्वे, दीवोदहिणो परिस्कित्ता ॥ १८ ॥
शहाथ:वयरामईहिं-पशमय
अटुच्चाहिं--18 योन णिअणिअ-पातपाताना
वारस चउ-गार योगन मने यार योगन दीवोद हिमज्झ-द्वीप समुद्रोनी मध्ये मूले उवरि-भूगमा भने ५२ गणिय-गणे, माया
रुंदाहिं-विस्तार--पडवाणी मूलाहिं-भूगवानी