________________
-
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
mam
शासनदीपक श्री विद्याविजयगुरु वन्दना।
mmmmmmm
आबाल्यं ब्रह्मचर्य जिनवचनबलात् पालयन्त विधाये, निष्णाता आगमान्धौ जनिमृतिभयद मोहशत्रु जयन्तः । त्यक्त्वा स्वार्थ परार्थे सुविमलहृदये धर्म ध्यानं दधाना, जीयामुम्ते हि विद्याविजयगुरुवराः भूतले ज्ञानपूर्णाः ॥१॥ यद्वाचामृतपानलुब्धमनसः प्राझाः सदोपासते,
ये भव्यान् प्रतिबोधयन्ति वचनैः सद्धमतच मुदा । । तत्वातच विचारणकपटवो विद्याब्धिपार गता,
स्ते विद्याविजया. जयन्तु भुवने चारित्ररत्नाकराः ॥२॥ येऽजस्र परित्यज्य स्वार्थ मखिल लोकोपकारोद्यताः, येषां नो हृदये सदा स्वपरता येषां कुटुम्ब जगत् । हेयादेय समस्त वस्तु निवह ये बोधयन्तो जनान् , तद्विद्याविजयांघ्रि पद्मयुगलं ध्यायामि मे मानसे ॥३॥
-पं पूर्णानन्दविजय (कुमारश्रमण)
-
० ० ० ० ६
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०
०