SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ર૯ર पर्वमा पुनविनायन घनं दत्तमाशातक पारणा पौषधाग्राही परिशिष्ट (4) स्फुरत्पंचशाखांवुजे स्थापयित्वा महापंचशब्दादि वाजिननिर्घोषपोषं त्रिके चत्वरे राजमार्गे चतुष्के भृशं भ्रामयित्वा मदीये शयांभोजयुग्मे प्रदत्तं, ततः संघवाचा मया वाचितं ब्रह्मगुप्तिप्रमाणाभिरामाभिर्वरं वाचनाभिः प्रभावाभिरम्याभिरानंदतः, पुस्तकग्राहिणेवाक्षिवेदश्रुतीनामिहांतर्वहिस्ताच्च सम्यग्दृशां पौषधाग्राहिणां पुंसां कसत्कुंडलाकारपक्वान्नसन्मोदकैः पारणा भीमसंसारकांतारभीवारणाऽदायि दानं घनं दत्तमाशीलि शीलं तपस्तप्तमष्टाह्निकापक्षमुख्यं, पुनर्भावनाभावितेत्यादिसद्धर्मरीत्या समाराधितं श्रीमहापर्वसर्व, कृतार्थ कृतं मानवं जन्म एतत् । पुनस्तातपादैरपि स्वीयपर्वस्वरूपं निरूप्यं । महामंत्रिराइ भागचंद्रः सदारंगजी भाणजी राघवो वेणिदासोऽपि वाघाच वीरम्मदे सामलोराजसी ईश्वरो मंत्रिहम्मीर खंगारसत्कादि भोजू अमीपाल तेजा समू उपमुख्यः पुरांतश्च मेहाजलः सिद्धराजश्व रेषासुरत्राण सद्वीरपाला नृपालस्तथा राजमल्लोपि पीथादिकः सर्वसंघः सदा वंदते पूज्यपादान महादंडकः ॥ ९९९ ॥ श्री. श्री. श्री. આચાર્ય શ્રીજિનસિંહસૂરિજીએ વા યશઃ કુશલ ગણિને આપેલ આદેશપત્ર स्वस्ति श्री। श्रीबेन्नातटात् श्रीजिनसिंहसूरयः सपरिकराः। सर्वगुणसुंदरान् वाचनाचार्ययशःकुशलगणिवरान् सपरिकरान सादरमनुनम्यादिशंति. श्रेयोऽत्राप्तप्रसत्तेः। __ तथा हिवणोकउ तुहांनइ लाहोरना आदेश छइ.भलि परइरहेज्यो, श्रावक-श्राविकाना जिम घणा भाव वधइ तिम करेज्यो, तुहे पिण डाहा छउ, सर्व वातना जाण छउ, जिम गच्छनी घणी शोभा वघड तिम करेज्यो, श्रावक-श्राविका समस्तनइ नाम लेइधर्मलाभ कहेजो। वा० राजसमुद्रगणिः सादरं प्रणमति. मगसिरसुदि ११ दिने । (पत्रना मुम पृष्४५२ समेत छ ।) भट्टारकश्रीजिनसिंहसूरिभिः २ वा० यशः कुशल गणीनां । મૂળ પત્ર અમારા સંગ્રહમાં છે.
SR No.011554
Book TitleYuga Pradhan Jinachandrasuri
Original Sutra AuthorN/A
AuthorDurlabhkumar Gandhi
PublisherMahavirswami Jain Derasar Paydhuni
Publication Year
Total Pages444
LanguageGujarati
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy