SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ २८० परिशिष्ट (4) कचिन्मत्तमातंगघंटानिनादं, क्वचिद्वाजिहेषारवैर्लग्नवादं ॥ क्वचिद्रम्यहम्यर्जितस्वर्विमानं, क्वचिच्चारुचैत्यावलीभ्राजमान । कचित्साधुसाध्वीकृताध्यायघोषं, कचित्कामुकाविष्कृतप्रेमपोषं ॥ कचिल्लप्तविस्फारश्रृंगारवेष, क्वचिदिव्यनव्यांगनारूपरे(पं)खं । क्वचित्तीरसांयात्रिकोत्तीर्णपण्यं, क्वचिद्वारिमध्यभ्रमन्नौवरेण्यं ॥ कचित्स्वर्णपीठोपविष्टक्षमेशं, क्वचित्साधुभिर्दीयमानोपदेशं । क्वचित्सूरिमंत्रस्मृतौ लीनबुद्धं, क्वचिद्राजसंसद्भवन्मल्लयुद्धं ॥ कचित्स्तंभनाधीशचैत्यप्रधानं, कचित्सदुरुस्तूपरूपमतानं । ततःकिं वहुक्त्या (समृद्ध्या) सुवृद्ध्या, सुनाशीरपुर्याः सदक्षं सुवृक्षं ॥ पुरं स्तंभतीर्थ सुतीर्थ च । तस्मिंस्तथोक्केशवंशांवुजोद्वोधने भास्करा रैहडीये कुले गाढराढाधराः, श्रीमदुद्वोहरत्नानि, सल्लक्षणशानविज्ञानचातुर्य विद्याचणाः शीलभास्वच्छ्रियादेविमातुः प्रलब्धावताराः, कलाकेलिरूपरेखातिसारा, लसत्पंचधात्रीभृशं पाल्यमाना, द्विसप्तप्रमाः सज्वला सत्कलामंडिताः, पंडिताः, सर्वदक्षाः पुनर्लब्धलक्षाः, विनीताः सुगीताः सुमित्राः पवित्राः सुलावण्यवाणीसुधारंजितानेकलोकाः सरोकाः नुदाक्षिण्यनैपुण्या जाग्रत्प्रतापा विपापा, गुरोर्जनमाणिक्यसूरेः सकाशाछूतासारकांतारकाराविचाराः समुत्पनवैराग्यरंगत्तरंगाः सरंगा गृहीतव्रताः सुव्रता गुत्तिगुप्ताः समित्याभियुक्ताः प्रमुक्ताः सुभुक्ताः श्रुतोक्तास्तपस्तेजसा दीप्यमानाः समानाः सुगानाः सुतानाः सुदानाः सुयानास्ततो जेसलान्मेरुदुर्ग सुवर्ग सुसर्गे गुरुपदत्तपहाधिकारास्ततो विक्रमे सक्रियाः श्रीफलवया महामंत्रशक्त्या प्रभोमंदिरे तालकोद्धाटकाः शात्रवोच्चाटका दिल्लीपुया पुनर्योगिनीसाधकाः सूरिमंत्रस्फुटानायसंसाधकाः, गुर्जरे. जर्जरे या तपोटैत्तपोटैः कृता गालिनिंदामयीपुस्तिका तद्विवादेषु सर्वत्र संपातजाग्रजयधीप्रवादाः, पुनर्यद्गुणाकर्णनाकृष्टसंहएदुत्साहिना मानसम्मानपूर्व समाकारिता लाभपुयाँ, यकैः साहिछप्पाप्रयागेण अंगे कलिंगेसुवंगे प्रयागे सुयागेसहहे, पुनश्चित्रकूटे त्रिकुटे किराटवराटे च लाटे च नाटे, पुनमैदपाटे तथा नाहले डाहले
SR No.011554
Book TitleYuga Pradhan Jinachandrasuri
Original Sutra AuthorN/A
AuthorDurlabhkumar Gandhi
PublisherMahavirswami Jain Derasar Paydhuni
Publication Year
Total Pages444
LanguageGujarati
ClassificationSmruti_Granth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy