________________
mmmmmmmmm
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
(५१.)
श्री भयोग य-विवेमन.
न त्वं देहो न ते देहो भोक्ता को न वा भवान् । चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ॥ रागद्वेषौ मनोधर्मों न मनस्ते कदाचन ।। निर्विकल्पोऽसि वोधात्मा निर्विकारः सुखं चर। इदं कृतमिदं नेति द्वन्द्वैर्मुक्तंमनो यदा। धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥ यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा । न च ज्ञानी न वा योगी केवलं दुःखभागलौ ॥ धर्मार्थकाममोक्षेषु जीविते मरणे तथा । कस्याप्युदाचित्तस्य हेयोपादेयता न हि ॥ कृतं देहेन कर्मेदं न मया शुद्धरूपिणा । इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥ यस्यान्तः स्यादहंकारो कुर्वन्नपि करोति सः। निरहंकारधीरेण न किञ्चिदकृतंकृतम् ॥ अप्रयत्नात्प्रयत्लाद्वा मूढो नाप्नोति निवृतिम् । तत्त्वनिश्चयमात्रण प्राज्ञो भवति निर्वृतः ॥ यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । शुभं वाप्यशुसं वापि तस्य चेष्टा हि वालवत् ॥ स्वातन्त्र्यात्सुखमाप्नोत स्वातंत्र्याल्लभते परम् । स्वातंत्र्यान्निवृति गच्छेत् स्वातंत्र्यात्परमं सुखम् ।। अकुर्वन्नपि संक्षोभात् व्ययः सर्वत्र मूढधीः । कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥