SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ખંડગિરિ-ઉદયગિરિ ૫૦૬ ખંડગિરિ ઉપર એક સ્થળે વીસે જૈન તીર્થકરે અને તેમની શાસનદેવીઓની મૂતિઓ એકીસાથે વિદ્યમાન છે. એ જ ટેકરી ઉપર બીજે સ્થળે પણ કેટલીક ગુપ્તેન્દ્રિય પ્રતિમાઓ છે જે ખડકે ઉપર અદ્ધર કેરી કાઢેલી જોવાય છે. એરિસામાં વસતા સરાક જાતિના લેકે દર વર્ષે માઘ માસની સાતમના દિવસે ઉદયગિરિ અને અંડગિરિની ચાત્રાએ આવે છે અને પાર્શ્વનાથ ભગવાનની સ્તુતિ કરે છે. બંને પર્વત ઉપર થઈને કુલ ૩૦ જેટલી જૈન ગુફાઓ વિદ્યમાન છે, જેમાંની મુખ્ય ગુફાઓ જયવિજય ગુફા, રાણીગુફા, ગણેશગુફ, સ્વર્ગપુરી ગુફા, મંચપુરી ગુફા, અનંતગુફા, નવમુનિ ગુફા, વાયગુફા એવાં સ્થાનિક નામથી ઓળખાય છે. ભારતની જેન ગુફાઓમાં આ ગુફાઓ સૌથી પ્રાચીન છે. આ ગુફાઓ પૈકી કેટલીકમાંથી જે શિલાલેખ મળી આવે છે, તે આ પ્રકારે છે: ૧. ઉદયગિરિની હાથીગુફામાં ખારવેલને આ શિલાલેખ બે કટકે એટલે થેડેક ભાગ ગુફાની છતમાં અને ડેક ભાગ દીવાલમાં આ પ્રકારે કેતલે છે: ___"(१) नमो अरहंतानं नमो सवसिधानं वेरेन महाराजेन महामेघवाहनेन चेतराजवसवयनेन प्रसथसुभलखने[न] चतुरंतलठानगुनोपगतेन कलिंगाधिपतिना सिरिखारवेलेन (२) पंदरसवसानि सिरिकुमारसरीरवता कीडिता कुमारकीडका ततो लेखरूपगणनाववहारविधिविसारदेन (३) सवविजावदातेन नवक्सानि योवराज पसासितं संपुणचतुविसतिवसो च दायवधमेन सेसयोवनाभिविजयवतिये (३) कलिंगराजवसपुरिसयुगे महाराजाभिसेचनं पापुनाति अभिसितमतो च पधमवसे वातविहतगोपुरपाकारनिवेसनं पटिसंखारयति कलिंगनगरि खिवीर च सितलतडागपाडियो च बधापयति सवुयानपति संठापनं च (४) कारयति । पनतीसाहि सतसहसेहि पकातिये रजयति दितिये च वसे अमितयिता सातकगि पछिमादसं हयगजनररधबहुलं दंडं पठापयति कुसंबानं खतियं च सहायवता पतं मसिकनगरं (?) ततिये च पुन बसे (५) गंधववेद्बुधो दंपनतगीतवादितसंदसनाहि उसवसमाजकारापनाहि च कीडापयति नगरी इथ चवुथे वसे विजाधराधिवासं अहतं पुर्व कलिंगपुवराजनमंसितं...........धुमकूटस.......[ ]जित च निखित छत(६)भिंगारेहि तिरतनस पतयो सबरठिकमोजकेसादेवं दसयति पंचमे च दानि बसे नंदराजतिवससतं ओघाटितं तनसुलीयवाटा पनाडि नगरं पवेस............राजसेयसंदसणतो सबकरावणं (७) अनुगहअनेकानि सतसहसानि विसजति पोरजानपदं सतमं च वसं पसासतो च............सबोतुकुल........अठमे च बसे (८) घातापयिता राजगहन पीडापयति एतिनं च कमपदानपनादेनसबत सेनवाहने विपमुचितु मधुरं अपयातो नवमे च [वसे? ........पवरको (९) कपरुखो हयगजरथसह यत सवं घरावसधं........यसवागहनं च कारयितुं बमणानं जम्हि रढिसारं ददाति अरहत........(१०).... निवासं महाविजयपासादं कारयति अठतिससतसहसेहि दसमे च बसे........भारधवसपठान........कारापयति........उयतानं च मनोरघानि उपलभता........(११)........ ल पुवराजनिवेसितं पाथुढं गर्दभनगले नकासयति जनपदभावनं च तेरस वससताक...दतामरदेडसंघातं बारसमं च वसि]........हस........हि वितासयंतो उतरापथराजानो (१२)........मगवानं विपुलं भयं जनेतो हंथिसगंगायं पाययति मगधं च राजानं बहु पटिसासिता पादे वदापयति नंदराजनितस अगजिनस........गहरतन पडिहारहिअ मगधे वसिल नयरि 123) .विजाधरु लेखिलंबरानि सिहरानि निवेसयति सतवसदानपरिहारेन अभूतमकरियं च हथी नादानपरिहारेन अभूतमकरियं च हथी नादानपरिहार........आहरापयति इषं सतस (१४)........सिनो वसिकरोति तरेसमे वसे सुपवतविजयिचको कुमारीपवते अरहतोप। [निवासे ] वाहिकाय निसिदियाय यपजके........कालेरिखिता (१५)........[स] कतसमायो सुविहितानं च सवदिसानं [ यानिनं] ?.संहतान (1) अरहतनिषिदिया समीपे पभारे वरकारुसमथथि]पतिहि अनेकयोजनाहि........(१६)........पटालके चेतके च वेडरियगमे थमे पतिठापयति पनंतरिय सठि वससते राजमुरिव काले बोछिने च चोयठअगसतिकुतरियं चुपादयति खेमराजा स वधराजा स भिखुराजा इनामराजा पसंतो संनतो अनुभवतो [क] लाणानि (१७)........गुणविसेस कुसलो सवपासंडपजको... मानकारकारको अपतिहतचकिवाहनवलो चकवरो गुतचको पसंतचको राजसिवंसकुलविनिगतो महाविजयो राजा खारवेलसिरि ॥" ૨-૩ મંચપુરી ગુફામાં બે શિલાલેખે આ પ્રકારે છે– (१) " ऐरस महाराजस कलिंगाधिपतिनो महा........वाह....कुदेपसिरिनो लेणम् ॥" . (२) “कुमार वडखस लेणम् ॥"
SR No.011536
Book TitleJain Tirth Sarva Sangraha Part 02
Original Sutra AuthorN/A
AuthorAnandji Kalyanji Pedhi
PublisherAnandji Kalyanji Pedhi
Publication Year1953
Total Pages513
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy