________________
૨૯૫
आरक्तपल्लवोऽशोकपादप
स्मेरकुसुमगन्धाढयः । प्रकृतस्ततिरिव मधुकर -
__विरुतविलसत्यपरि तस्य ।। ३४ ।। षडपि समकालमृतवो भगवन्त त तदोपतिष्ठन्ते । स्मरसाहाय्यककरणे प्रायश्चित ग्रहातमिव ।। ३५ ।। अस्य पुरस्तानिनदन विजृम्भते दुन्दुभिर्नभसि तारम् । कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः ।। ३६ ।। पवापि चेन्द्रियार्थाः क्षणान्मनोनीभवन्ति तदुपान्ते । को वा न गुणोत्कर्ष सविधे महतामवाप्नोति ।। ३७ ।। अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते । भवशतसचितकर्मच्छेद दृष्ट्वेव भीतानि ॥ ३८ ॥ शमयन्ति तदभ्यर्णे रजांसि गन्धजलवृष्टिभिर्देवाः । उन्निद्रिकुसुमवृष्टिभिरशेषतः सुरभयन्ति भुवम् ।। ३६ ।। छत्रत्रयी पवित्रा विभोपरि भक्तितस्त्रिदशराजैः । गङ्गाश्रोतस्तितयीव धार्यते मण्डलीकृत्य ॥ ४० ॥ अयमेक एव न. प्रभुरित्याख्यातु विडीजसोन्नमितः । अङ्गलिदण्ड इवोच्चैश्वकास्ति रत्नध्वजस्तस्य ॥ ४१ ।। अस्यशरदिन्दुदीधितिचारुणि च चामराणि धूयन्ते । वदनारविन्दसपातिराजहसभ्रम दधति ॥ ४२ ॥ प्राकारास्त्रय उच्चविभान्ति समवसरणस्थितस्यास्य । कृतविग्रहाणि सम्यक्चारित्रज्ञानदर्शनानीव ॥ ४३ ॥ चतुराशावर्तिजनान् युगपदिवानुग्रहीतुकामस्य । चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः ॥ ४४ ।। अभिवन्धमानपादः सुरासुरनरोरगैस्तदा भगवान् । सिंहासनमधितिष्ठति भास्वानिव पूर्वगिरिशृङ्गम् ॥ ४५ ॥ तेज पुञ्जप्रसरप्रकाशिताशेषदिककमस्य तदा । त्रैलोक्यचक्रवर्तित्वचिह्निमग्ने भवति चक्रम् ॥ ४६ ।। भुवनपतिविमानपतिज्योतिःपतिवानमन्तराः सविधे । तिष्ठन्ति समवसरणे जघन्यतः कोटिपरिमाणाः ।। ४७ ।। स्पष्ठाः ॥ २४-४७ ।।
तीर्थकरकेवलिनोऽतिशयस्वरूपमुक्तम् ।