SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ યોગશાસ્ત્ર (अतिशयो) अथोत्पन्नकेवलज्ञानस्य तीर्थकृतोऽतिशयान् चतुर्विशत्याऽऽयॉभिराहदेवस्तदा स भगवान् सर्वज्ञः सर्वदश्यनन्तगुणः । विहरत्यवनीवलय सुरासुरनरोरगैः प्रणतः ।। २४ ।। वाग्ज्योत्स्नयाखिलान्यपि विवोधयति भव्यजन्तुकुमुदानि, उन्मूलयति क्षणतो मिथ्यात्व द्रव्यभावगतम् ।। २५ ।। तन्नामग्रहमात्रादनादिसंसारसभव दुःखम् । भव्यात्मनामशेष परिक्षय याति सहसव ।। २६ ।। अपि कोटिशतसख्याः समुपासितुमागताः सुरनराद्याः । क्षेत्रे योजनमात्रे मान्ति तदाऽस्य प्रभावेण ।। २७ ।। त्रिदिवौकसो मनुष्यास्तिर्य-चोऽन्येऽप्यमुष्य बुध्यन्ते । निजनिजभाषानुगत वचन धर्मावबोध करम् ।। २८ ।। आयोजनशतमुग्रा रोगाः शाम्यन्ति तत्प्रभावेण । उदयिनि शीतमरीचाविव तापरूजः क्षितेः परितः ।। २६ ।। मारीतिदुर्भिक्षातिवृष्टयनावृष्टिडमरवैराणि । न भवन्त्यस्मिन् विहरति सहस्ररश्मी तमासीव ।। ३० ।। मार्तण्डमण्डलश्रीविडम्बि भामण्डल विभोः परितः । आविर्भवत्यनुवपुः प्रकाशयत्सर्वतोऽपि दिशः ।। ३१ ।। सवारयन्ति विकचान्यनुपादन्यासमाशु कमलानि । भगवति विहरति तस्मिन् कल्याणीभक्तयो देवाः ।। ३२ ।। अनुकूलो वाति मरुत् प्रदक्षिण यान्त्यमुष्य शकुनाश्च । तरवोऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदा ।। ३३ ।।
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy