SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ૨૪ तथा खे पादपीठेन सह मृगेन्द्रामन सिंहासनमुज्ज्वल निर्मलमाकाशस्फटिकमयन्वादिति तृतीयः ॥ तथा खे छत्रयतमिति चतुर्थः ॥ तथा खे रन्तमयो ध्वज इति पञ्चमः ॥ तथा पादन्यासनिमित्त सुवर्णकमलानि भवन्तीति पष्ठः || तथा समवसरणे रत्नसुवर्णरूप्यमय प्राकारत्रय मनोज्ञं भवतीति सप्तमः । तथा चत्वारि मुखानि अङ्गानि गात्राणि च यस्य स चतुर्मुखाङ्गता भवतीति अष्टमः ॥ तथा तद्भाव तथा चैत्याभिधानो द्रुमोऽशोकवृक्ष. स्यादिति नवमः ॥ तथा अधोमुखा कण्टका भवन्तीति दशम तथा द्रुमाणामानतिनम्रता स्यादिति एकादश: ॥ तथा उच्चैर्भुवनव्यापी दुन्दुभिध्वान स्यादिति द्वादश: ॥ वात: सुखत्वादनुकूलो भवतीति त्रयोदशः ॥ तथाः शकुनाः पक्षिणः प्रदक्षिणगतयः स्युरिति चतुर्दशः ॥ तथा गन्धोदकनृष्टिरिति पञ्चदशः ॥ बहुवर्णाना पञ्चवर्णाना जानूत्सेधप्रमाणपुष्पाणा वृष्टिः स्यादिति षोडश ॥ तथा कचाना केशानामुपलक्षणत्वात् लोम्ना च श्मश्रुणः कूर्चस्य, नखाना पाणिपादजानामप्रवृद्धिरवस्थितस्वभावत्वमिति सप्तदशः ॥ तथा भवनपत्यादिचतुर्विधदेवनिकायाना जधन्यतोऽपि समीपे कोटिर्भवतीति अष्टादशः || तथा ऋतूना वसन्तादीना सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थाना स्पर्शरसगन्धरूपशब्दानाममनोज्ञानामपकर्षेण, मनोज्ञाना च प्रादुर्भावेनानुकूलत्वं भवतीत्ये कोनविंश ॥
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy