________________
૨૪
तथा खे पादपीठेन सह मृगेन्द्रामन सिंहासनमुज्ज्वल निर्मलमाकाशस्फटिकमयन्वादिति तृतीयः ॥
तथा खे छत्रयतमिति चतुर्थः ॥
तथा खे रन्तमयो ध्वज इति पञ्चमः ॥
तथा पादन्यासनिमित्त सुवर्णकमलानि भवन्तीति पष्ठः || तथा समवसरणे रत्नसुवर्णरूप्यमय प्राकारत्रय मनोज्ञं भवतीति
सप्तमः ।
तथा चत्वारि मुखानि अङ्गानि गात्राणि च यस्य स चतुर्मुखाङ्गता भवतीति अष्टमः ॥
तथा तद्भाव
तथा चैत्याभिधानो द्रुमोऽशोकवृक्ष. स्यादिति नवमः ॥ तथा अधोमुखा कण्टका भवन्तीति दशम
तथा द्रुमाणामानतिनम्रता स्यादिति एकादश: ॥
तथा उच्चैर्भुवनव्यापी दुन्दुभिध्वान स्यादिति द्वादश: ॥ वात: सुखत्वादनुकूलो भवतीति त्रयोदशः ॥ तथाः शकुनाः पक्षिणः प्रदक्षिणगतयः स्युरिति चतुर्दशः ॥ तथा गन्धोदकनृष्टिरिति पञ्चदशः ॥
बहुवर्णाना पञ्चवर्णाना जानूत्सेधप्रमाणपुष्पाणा वृष्टिः स्यादिति षोडश ॥
तथा कचाना केशानामुपलक्षणत्वात् लोम्ना च श्मश्रुणः कूर्चस्य, नखाना पाणिपादजानामप्रवृद्धिरवस्थितस्वभावत्वमिति सप्तदशः ॥
तथा भवनपत्यादिचतुर्विधदेवनिकायाना जधन्यतोऽपि समीपे कोटिर्भवतीति अष्टादशः ||
तथा ऋतूना वसन्तादीना सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थाना स्पर्शरसगन्धरूपशब्दानाममनोज्ञानामपकर्षेण, मनोज्ञाना च प्रादुर्भावेनानुकूलत्वं
भवतीत्ये कोनविंश ॥