________________
ફ
નવતત્ત્વ–દીપિકા
गिहिलिंग सिद्ध भरहो, वक्कलचीरी य अन्नलिंगम्मि | साहू सलिंगसिद्धा, थीसिद्धा चंदणापमुहा ||५७ || पुंसिद्धा गोयमाई, गांगेयाई नपुंसया सिद्धा । पत्तेय सयंबुद्धा, मणिया करकंडु कविलाई ॥ ५८ ॥ तह बुद्धबोहि गुरुबोहिया य इगसमये इगसिद्धा य । इगसमयेऽवि अणेगा, सिद्धा तेऽणेगसिद्धा य ॥ ५९ ॥
-
(3) संस्कृत छाया :
जिनसिद्धा अर्हन्तोऽजिनसिद्धा पुण्डरिकप्रमुखाः । गणधारिणस्तीर्थसिद्धा, अतीर्थसिद्धाश्र मरुदेवी ॥ ५६ ॥ गृहिलिङ्गसिद्धा भरतो, वल्कलचीरी चान्यलिङ्गाः साधवः स्वलिंगसिद्धाः, स्त्रीसिद्धाश्वन्दनाप्रमुखाः ॥ ५७ ॥ पुरुषसिद्धा गातमादयो, गाङ्गेयादयो नपुंसकाः सिद्धाः । . प्रत्येक - स्वयंबुद्धा, भणिताः करकण्डु - कपिलादयः ॥ ५८ ॥ तथा बुद्धबोधिता गुरुबोधिता एकसमये एकसिद्धार्थ । एकसमये ऽप्यनेकाः सिद्धास्तेऽनेकसिद्धाय || ५९ ॥
(४) शब्दार्थ :
forrferer-Grafia. अरिहंता-रिडतो, तीर्थ ४२. अजिणसिद्धा-भक्निसिद्धी,
य
·