________________
૩૫ર
નવ-તર-દીપિકા (१) पम: * પ્રકૃતિબંધનું વર્ણન કર્યા પછી પ્રકરણુકાર મહર્ષિ સ્થિતિબંધનું વર્ણન કરે છે, તેમાં પ્રથમ બે ગાથા વડે કર્મની ઉત્કૃષ્ટ સ્થિતિ કેટલી હેય? તે જણાવે છે: (२) भूग आथामा नाणे य दंसणावरणे, वेयणिए चेव अंतराए । तीसं कोडाकोडी, अयराणं ठिह अ उकोसा ॥४०॥ सित्तरि कोडाकोडी, मोहणिए वीस नाम गोएसु ।
तित्तीस अयराई, आउहिइ बंध उकोसा ॥४१॥ (3) त छया:
ज्ञाने च दर्शनावरणे, वेदनीये चैवान्तराये च । त्रिंशत् कोटीकोटयोऽतराणां स्थितिश्चोत्कृष्टा ॥ ४०॥ सप्ततिः कोटीकोट्यो मोहनीये विंशतिनामगोत्रयोः ।
त्रयस्त्रिंशदतराण्यायुः स्थितिबन्धः उत्कर्षात् ॥ ४१ ।। (४) सहाय
नाणे-ज्ञानावरणीय भाभा. य-मने. दसणावरणे-शनाय भी. वेयणिए-वहनीय भभ. चेव-निश्चयपूर्व अंतराए-तरायमभा..