________________
[३७०]
आचारांग-मूळ तथा भाषान्तर. च्चुए कप्पे देवत्ताए उववण्णा; तओणं आउक्खएणं ठिइक्खएण चुए, चवित्ता महाविदेहे वासे चरिमेणं ऊसासेणं सिज्झिरसंति, बुझिस्संति, मच्चिस्संति, परिणिव्वाइसंति, सव्वदक्खाणं अंतं करिस्सति ।[१००६]
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे णाये णायपुत्ते ___णायकुलणिवत्ते विदेहे । विदेहदिण्णे २ विदेहजच्चे विदेहसुमाले ४, ती
सं वासाइं विदेहत्ति ५ कट्ट अगारमझे वसित्ता अम्मापिउहि कालगहिं देवलोग मणुपत्तेहिं समत्तपइण्णे, चिच्चा हिरणं, चिच्चा सुवणं, चिच्चा ब लं, चिच्चा वाहणं, चिच्चा धणधण्णकणयरयणसंतसारसावदेजं , विच्छड्डे त्ता, विगोवित्ता, विस्साणित्ता, दायारेसुणं दायं पज्जाभातिता, संवच्छरं दाणं दलइत्ता, जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहले, तस्सणं मग्गसिरबहुलस्स दसमीपक्खेण हत्युत्तराहिं णक्खत्तेणं जोगोवतेणं अभिणिक्खमणाभिप्पाए यावि होत्था । [१००७]
१ विशिष्टदेहः २ विदेहदिन्ना त्रिशल्या तस्या अपत्यं ३ विदेहजायाः जाता अर्जा शरीरं यस्य सः यहा विदेहः कंदर्पः यात्यो यस्य सः ४ विदेहे गृहवासे सुकुमाल: ५ विदेहे गृहवासे ६ स्वापतेयं द्व्यं.
चवीने महाविदेह क्षेत्रमा छेल्ले उसासे सिद्धबुद्ध मुक्त थइ निर्वाण पामी सर्व दुःखनुं अंत करशे. [१००६]
ते काले ते समये जगत्ल्यात, ज्ञात (सिद्धार्थ) पुत्र, ज्ञानवंशोत्पन्न, विशिटदेहधारी, विदेहा (त्रिगला) पुत्र ,कंदर्पजेता, गृहवासथी उदास एवा श्रमण भगवान् महावीरे त्रीश वर्ष घरवासमां वसी, मावाप कालगत थइ देवलोक पहोचतां पोतानी प्रतिज्ञा समाप्त थइ जाणी, सोनुं रु', सेना वाहन, धन धान्य, कनकरत्न, तथा दरेक कीमती द्रव्य छोडी [दानार्थे] पाधलं करी, दान दइ, सीआळाना पेला , पले मागसर वदि १० ना दिने उत्तरा फाल्गुनी नक्षदना योगे दीना लदानो अभिप्राय कार्यो. [१००७]