________________
आचागंग-मूळ तथा भाषान्तर समणे भगवं महावीरे कासावगोरे; तस्सणे इमे तिष्णि णामधेउजा एव माहिज्जतिः-अमापिउसंतिए " बद्धमाणे; " सहसमुदिए “ समणे;" भीमभयभेरवं उरालं अचेलयं परीसह सहइ वि कट्ट देवेहिं से णामं कयं “ समणे भगवं महावीरे " । [१००२]
समणस्स भगवओ महावीरस्स पिता कासवगोषेणं; तस्सणं तिणिणामधेज्जा एव माहिज्जति, तंजहा-सिद्धत्येति वा, सेजसेति वा, जससे ति वा । [१००३]
समणस्स णं भगवओ महावीरस्स अम्मा वासिद्धसगोता; तीसेणं तिणि णामधेज्जा एव माहिज्जति, तंजहा-तिसला ति वा, विदेहदिण्णा तिवा, पियकारिणी ति वा ।।१०६४]
समणस णं भगवओ महावीरस्स पिचियए सुपासे कासवगोत्रण। समणस्स णं भगवओ महावीरस्स जेटे भाया णदिवणे कासवगोरेगे। समणस्स णं भगवआ महावीरस्स जेट्टा भइणी सुदंसणी कासवगोण।
भगवान् काश्यपगोत्रीय हता. तेमना आ त्रण नाम बोलाय छे मावापे वर्द्धमान एबुं नाम पाडयु; सहजगुणोथी श्रमण नाम पडलं, अने भयंकर महान् अचेल परीपद सहन करतां देवाए "श्रमण भगवान् महावीर" एवं नाम कयु. (१००२)
___ भगवान्ना पिता काश्यप गोत्रीय; तेमना नण नाम छ:-सिद्धार्थ, श्रेयांरा, यशस्वी. (१००३) - भगवान्नी माता वाशिष्ठ गोगनी तेमना गण नाम :-शिला, विदेहदिन्ना, प्रियकारिणी. (१००४)
भगवान्ना काका मृपार्थ, मोटा भाइ नदिवर्धन, मोटी वेहेन सुदर्शना, ए. घधा काश्यपगोत्रीय हता. भगवाननी भार्या यशोदा काँडिन्य गोत्रनी इसी. भगः,