________________
अध्ययन वाशिम.
[३५७] कायं लोद्देण वा कक्केण वा चुण्णेण वा वण्णेण वा, उल्लोलेज्ज वा, उव्वलेज्ज वा, णो तं सातिए णो तं नियमे । सें से परो कार्य सीओदगवियडेण वा उसिणोद्गवियडेण वा उच्छोलेन्ज वा पहोएन्ज वा णो तं सातिए, णो तं नियमे । से से परो कार्य अण्णय रणं विलेवणजातेणं आलिंपेज्ज वा विलिंपेज्ज वा णो सं सातिए णो तं नियमे । से से परो कायं अण्णयरेणं धूवणजातेण धूवेज्ज वा, पधूव्वेज्ज वा, जो तं सातिए णो तं नियमे । (९७३)
1
r
1
से से परो कार्यंसि वणं आमज्जेज्ज-वा, पमज्जेज्ज वा, णो तं सातिए णो तं नियमे । से से परो कार्यसि वणं संवाहेज्ज वा पलिमद्देज्ज वाणो तं सातिए णो तं नियमे । से से परो कार्यसि वर्ण तेल्लेण वा घएण वा वसाए वा मक्स्वेज्ज वा भिलंगेज्ज वा, णो तं सातिए णो तं नियमे । से से परो कार्यसि वणं लोद्देण वा कक्केण वा चुण्णेण वा वण्णेण वा उल्लेोडेज्ज वा, उव्वलेज्ज वा, जो तं सातिए णो तं नियमे । से से परो कायंसि वणं सीतोद्गवियडेण वा उसिणोद्गवियडेण वा उच्छोलेज्ज वा, पधोवेज्ज बा, जो तं सातिए, णो तं नियमे । से से परो कार्यसि वणं अण्णयरेणं सत्थजातेणं अच्छिदेज वा विच्छिदेज्ज वा णो तं सातिए, णो तं नियमे । से से परो अण्णयरेणं सत्थजातेणं अच्छिदत्ता, पूयं वा सोणियं वा, णीहरेज्ज वा विसोहेज्ज वा णो तं सातिए णो तं नियमे । (९७४)
से से परो कार्यसि गंडं वा, अरतियं वा, पुलयं वा, भगंदलंबा, - आमजेन वा पमज्ञेन चा, णो तं सातिए, णो तं नियमे । से से परो का
1
बाळ तथा भगंदर पे पण प्रत्येक वावतमां समजी लेवें. (९७३-०७४-०७३ )