________________
अध्ययन ओगणीशर्मु..
[३४५] • से भिक्खू बा (२) सयपाययं वा परपाययं वा गहाय सेत्तमायाए एगंत मवकमेज्जा अणावायंसि-असंलोइयंसि अप्पपाणंसि जाव मक्कासंताणयंसि अहारामंसि वा उवस्सयंसि उच्चारपासरणं बोसिरेज्जा; वोसिरित्ता सेत्तमादाय एगंतमवक्कमज्जा अणावायंसि जाव मक्कडासंताणयंसि अहारामं सि वा ज्झामथंडिलंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि अचित्तंसि ततो संजयामेव उच्चारपासवर्ण परिवेजा। (९४७)
एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जाव जएज्जासि त्ति बेमि । (९४८)
उच्चारपासवणसत्तिक्कयं समत्तं तइयं
साधु अथवा साध्वीए पोतार्नु अथवा वीजानुं पात्र लइ एकांत स्थळा ज्यां कोइ आवे नहि तथा ज्या कोइ देख नहि तेवा निर्जीव स्थळमां खरचुपाणी करवां-करीने ते पात्र लइ आराम के वळेला स्थळमां अथवा एवी जातना अन्य अचित्त स्थळमा यतना पूर्वक परठवा. [९४७] ___ या वधू साधु अथवा साध्वीना आचारतुं संपूर्णपणुं छे के तेमणे सर्व वावतोमा सावधानपणाची वर्त्तव. [९४८]