________________
आचारांग-मूळ तथा भापान्तर. वणगिहाणि वा उवागच्छंति इतरातरेहिं पाहुडेहिं वटंति, एगपक्खं ते कम्मं सेवति, अय-माउसो अप्पसावज्जा किरिया वि भवति । (६७७)
एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं । (६७८)
[ तृतीय उद्देशः] ___“ से य णो सुलभे फासुए उंच्छे २ अहेसणिज्जे । णो य खलु सुडे इमेहिं पाहुडेहिं तंजहाः-छायणओ, लेवणओ, संथारदुवार
१ गृहस्थं प्रति मुनिवाक्य मेतत् २ छादनादिदोषरहितः ३ पा पोपादानकर्मभिः
साधुपणा रुप एक पक्षना कामनेज करनारा छे. तेमनी वसतिने अल्पनिया (क्रियादोप रहित) बमति जाणवी. [६७७]
(ए नव जातनी वसतिओयां अभिक्रांतक्रिया नामनी वसति अने अल्पक्रिया नामनी वसति मुनिने उतरवा योग्य छे) वाकीनी वसति अयोग्य छे ए सर्व मुनि तथा आर्यानो आचार छे. [६७८]
बीजो उद्देशः]
(मुनिए क्या स्थळे रहे-क्या स्थळे न रहे.), (जो कोई गृस्य मुनिने कहे के अही आहार पाणी मुलभ छ माटे रहेपानी कृपा करो ते मुनिए आ प्रमाणे तेन कहेवू:-) "सबछं सुलभ उता पण