________________
अध्ययन अगायारसुं.. २३] राई आएसणाणि वा जाव भवणगिहाणि वा तेहि अणेवियमाणेहिं ओवयंति, अय माउसो, अणभिकंतकिरिया वि भवति ।।६७२
इहखलु पाईणं वा पडीणं वा दाहिणं वा उदीणं वा संतेगइआ सड़ा भवंति, तंजहाः-गाहावई वा जाव कम्सकरी वा । तेसिं च णं एव वृत्तपुत्रं भवति-“जे इमे भवंति समणा भगवंतो सीलमंता जाव उवरया मेहुणाओ धम्माओ, णो खलु एएसिं कप्पति आहाकम्मिए उवस्सए वत्थए; से जाणि इमाणि अम्हं अप्पणो अटाए चेइयाइं भवंति, तंजहाः -आएसगाणि वा जाव भवणगिहाणि वा, सव्वाणि ताणि समणाण णिसिरामो । अवियाई वयं पच्छा अप्पणों सयेद्वार चेतिस्सामो, तंजहा:-आएसंयाणि वा जाव भवणगिहाणि वा ।" एयप्पगारं णिग्धोसं सोचा णिसम्म जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव भवणगिहाणि या उवागन्छति, उवागच्छित्ता इतरातरेहिं पाहुडेहिं २ वट्टति, अय-माउसो, वजकिरिया वि भवति । (६७३)
१ वसितुं २ प्राभूतेषु दत्तेषु गृहेपु.
णादिया नहि आवी गएला छतां जे मुनि भगवंतो उतरे ते हे आगुप्यन् अनभिनालभिया नामे दोपवाळी वसति जाणवी [६७२] । __आ जगत्मा यात्रु केटलाएका अदालु जीवो होय छे तेओ आम बोले ल-"जो आ मैगन-कर्मथी निवतीने शीळवंत पापा भगवंत पगला होय छ तभाने तेजोनाज माटे करेगा मकानमा उतमु निषि, छे. माहे जे आपण आरणा गारे बनायेलां घरो में ते नेमने आषी देश भने भापणे पाछा आपणा गाट नयां वनाची लशु." भाचो अवाज सांभवी ने सनि भगवाना संवा घगे तरफ जाय छे अंने त्यां रहे, ते है ओयुप्मन्, पयक्रिया नामनी दीपाली चासति जाणवी. [६७६]