________________
[१७०
आचारांग-मूळ तथा भाषान्तर. तपुब्वे भवति, हत्थेण वा हत्थे संचालियपुव्ये भवति, पाएण' वा पाए आवडियपुव्वे भवति, सीसेण वा सीसे संघट्टियपुव्वे भवति, काएण वा काए संस्खोभियपुवे भवति, दंडेण वा अट्टिणा वा मुट्टिणा वा लेलुणा वाकवालेण वा अभिहयपुबे भवति, सीतोदएण वा उसत्तपुवे भवति, रयसा वा परिघासिय पुब्वे भवति, अणेसणिज्जेण वा परिभुत्तपुच्वे भवति, अण्णेसिं वा, दिजमाणे पडिगाहितपुब्वे भवति, तम्हा से संजए णिग्गंथे तहप्पगारं आइण्णोमाण संखार्ड संखडिपडियाए णो अभिसंधारेजा गमणाए (५५४)
· से भिक्खू वा [२] गाहावइकुलं पिंडवायपडियाए पविते समाणे से ज्जं पुण जाणेज्जा असणं वा (४) एसणिज्जं सिया अणेसणिज्जं सिया वितिगिच्छसमावण्णणं अप्पाणेणं असमाहडाए लेस्साए तहत्पगारं असणं वा (४) लाभे संते णो पडिग्गाहेज्जा. (५५५)
१ पात्रेण.
दवाशे, हाथ घीजाना हायो साथै अथडाशे, पात्र यांजाओना पात्रो साये अफळाशे, माथु वाजाना माथा साथे अडकाये अने शरीर बीजाना शरीर साथे घसाशे. वळी त्यां तेवी भीडमां लाकडी, हाडका, मूठ, पत्थर के स्वप्परनो मार पण कदाच सहेवा पडशे. अगर कोई मुनिना शरीरपर ताडं पाणी फेंकशे, अथवा धूळ फेंका अथवा मुनिने त्यां अशुद्ध आहार मळशे, अथवा वीजाने मळवा छतां वचगाळेयी मुनि ते आहार झुटावी लशे. [ए रीले अनेक दोष संभवे छे] माटे निधय मुनिए तेनी जातनी संखडिमां भोजन मेळ्यवाना इरादाधी कदापि नहि ज. [५५४]
गृहस्यना घरे भिक्षा लेवा जतां मुनिने जे.आहार निर्दोष के सढोप छता शक भरेलो जणाय तो ते आहार तेवा मलिनाशयी ग्रहण न करवो. [५५५]