SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ( 762 ) तत्पदाम्बुज-हर्ष-वर्ष-तरणि भट्टारको भासुरो जैन-ग्रंथ-विचार-केलि-निपुणःश्री धर्मकीाह्वय । तेनेदं रचितं पुराणममलं गुर्वाज्ञया किञ्चन संक्षेपण विवुद्धिनापि सुहृदातत्शाध्यमेतद्धृवम् ॥ ९६ ॥ यशो-लाभाभिमानार्थं न ग्रन्थोऽयं कृतो मया । स्वश्रेयसे तथान्येपामुपका !य केवलम् ॥ ९७ ॥ एतद्ग्रंथकृतेवांछे फलं कर्म-क्षयं ध्रुवं ।। ततःसंसारवाराब्धिःसुतरो मे भविष्यति ॥ ९८ ॥ ? हीनाधिकमभूत्किञ्चिद्यदत्र विदुषांवरे स्तच्छाध्यं कृपयातत्र हास्यःकार्योन मे मनाक् ॥ ९९ ।। कोहेयो विदुपामनादृतिरथ कः पोषणीयोऽपिकः । को मासो गदितश्च का वरनदी किं पाठनीय पुरा ।। निंद्या का महतांतथा जिनपतेः का पूजनीया मुदा ज्ञातव्यास्त्रकवर्णनाम सुगतैर्मध्याक्षरे ग्रंथकृत् ॥ १०० ॥ अधमः । कार्मणः । स्वकीयः । कार्तिक । यमुना । गणित । विकृतीः । प्रतिमा । धर्मकीर्तिमुनिकृति वर्षेबष्ट (द्वयष्ट! ) शते चैकाग्रसप्तत्यधिकेरवौ । आश्विन कृष्णपञ्चम्यां ग्रंथोपरचितो मया ॥ १ ॥ हरिवंश पुराण By धवल कवि. Beg.-ऊं श्री पार्श्वनाथाय नमः । श्री पद्मकटिन्य नमः। श्रीमत्रैविद्यसामसेन भट्टारकायनमः । श्रीमदभिनवगुणभद्रभट्टारकाय नमः ।। छ लोयाणदीहणालं णेमिहलीकण्ह केसरसुसोहं । महपुरिसतिसट्टिदलं हरिवंससरोरुहंजयउ॥१॥ हरिपंडवाणकहा चउमुहवासेहि भासिय जहया। तह विरयमि लोयपिया जेणणं णासेइ दसणं पउरं ॥२॥ विसमीसियं वरवीरं । जहं सा चारित्त खडि यारी उज्झउ दंसण महणं । मिछत्तकर वियं कव्वं ॥ ३॥ जहं गोत्तमण भणिय । सेणियराएण पुछियं जहया । जहं जिणसेणेण कयं । तहं विरयमि किंपि उद्देसं ॥ ४ ॥ अप्पाकिं भणमि हरी कप्पयरो सायरो सुरसेलो। णणं अप्पपसंसा परणिंदा गरहिया लोये ॥५॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy