SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ( 733 ) तत्सत्कारपुरस्कृतेन सततं तज्जैनतादर्शनात् संतुष्टेन तदार्जवादिसुगुणैर्दृष्टेन पुष्टेन च । तस्य प्रार्थनया सुसंस्कृतवचोबंधेन सन्निर्मितो . ग्रंथोऽयं त्रिजगत्स्वरूपकथनः सत्पुण्यनिर्मापणः ॥ ६४ ॥ वंशे नैगमसंज्ञके ऽजनिसुधी अँने प्रतिष्ठाविधावाचार्यो जिनभाक्त तत्पर-मना यो वामदेवावयः । तेनालोक्य समस्तमागमविधि त्रैलोक्य-दीपाभिधो ग्रंथः साधुकृतो विशोध्य सुधियस्तन्वन्तु पृथ्वीतले ॥ ६५ ॥ वक्तृश्रोत्रणुमंतॄणां विशदंजैनशासनं । भव्यानामहतां भूयात्प्रशस्तं सर्वमंगलम् ६६ ॥ इतीन्द्रवामदेवविरचिते पुरवाढवंशविशेषकश्री नेमिदेवस्य यशःप्रकाशके त्रैलोक्यदीपके ऊवलोक व्यावर्णनो नाम तृतीयोऽधिकारः समाप्तः । शुभंभूयात । धन्यकुमारचरित्र. By गुणभद्र. Beg.-ऊंनमो वीतरागाय।। स्वयंभुवं महावीरं लब्धानंतचतुष्ठय । शतेन्द्रप्रणतं वंदे मोक्षाय शरणं सताम् ॥ १ ॥ प्रणमामि गुरूञ्चैव सर्वसत्त्वाभयंकरान्। रत्नत्रयेण संयुक्तासंतारार्णवतारकान् ॥ २॥ दिश्यात्सरस्वती बुद्धिं मममन्दधियो दृढां। भक्त्यानुरंजिता जैनी मातेव पुत्रवत्सला॥३॥ स्याद्वादवाक्यसंदर्भ प्रणम्य परमागमम्। श्रुतार्थभावनां वक्ष्ये इंतपुण्येन भाविताम् ॥ ४ ॥ क्षमंतु सज्जनाः सर्वे ये समंजसबुद्धयः। शोधयंतुपदं दुष्टं विशुद्धं स्थापयन्तु ते॥ ५ ॥ दुर्जना अपि नन्दन्तु छिद्रान्वेषणतत्पराः । येषां भयेन नैपुण्यं सर्वेषामपि जायते ॥ ६ ॥ अथास्ति भारतं क्षेत्रं जम्बूद्वीपसुरप्रियम् । खेटकबंटनद्याद्रिनगराकारमंडितम् ॥ ७ ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy