SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ( 731 ) तत्त्वविचार. By वसुनन्दि. Beg.–णमिय जिणपासपयं विग्धहरं पणयवं वियत्त्थपयं । वुच्छं तत्तवियारं संखेवेणं णिसामेह ॥ १ ॥ End.-जोपढइ सुणइ अण्णं पाढेइ देइ उवएसं । सोणहाणियकम्मं कमेण सिद्धालयं जाइ॥९५॥ इति वसुनन्दि-सिद्धान्ति-विरचितः तत्त्वविचारः समाप्तः॥ संवत् १७८७ वर्षे मार्गशीर्ष सुदि ५ गुरौ श्रीरस्तु । शुभं भवतु ॥ तत्त्वसार. By देवसेन. Beg.--ज्ञाण ग्गिदहकम्मे णिम्मलसुबिसुद्धलद्धसब्भावे । णमिऊण परमसिद्धे सुतच्चसार पवोछामि ॥१॥ तच्च बहुभेयगय पुव्वारियेहिं आक्खियं लोए। धम्मसवत्तणटुं भवीयाण पवोहणटुंच ॥२॥ End.-जंअल्लीणजीवा तरंति संसारसायरं विसमं। तं भव्वजीवसरणं णंदतु सगपरगयं तच्च ।। ७३ ॥ सोऊण तच्चसारं रइयं मुणिणाहदेवसेणेण। जोसद्दिठी भावइ सोपावइ सासयं सुक्खं ।। ७४ ॥ इतिश्रीतत्त्वसार समाप्तं । भट्टारक श्रीदेवेन्द्रकीर्तिभिर्लिखापितं । शुभं भूयात् ॥ त्रैलोक्यदीपक. By इद्रवामदेव. Beg.-वन्दे देवेन्द्रद्वंदाय नाभेयं जिनभास्करं । येन ज्ञानांशुभिर्नित्यं लोकालोको प्रकाशितौ ॥ १ ॥ संस्तवीमि क्रमद्वंदं शेषाणां तु जिनेशिनां । यज्ञानांभोधिमध्यस्थं त्रैलोक्यं पद्मसनिभं ॥ २ ॥
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy