SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ( 723 ) कमलगंधु घिप्पइ सारंगें । णउ सालूरें णीसारंगें । गणली जा कसारंगें । सा किं णासिज्जइ सारंगें ॥ २३ ॥ बड्डियसज्जण दूसणवसणें । सुइकिति किं हम्म पिसुर्णे । कहमि कव्वु मम्महसंहारणु । अजियपुराणु भवण्णवतार ॥ २४ ॥ * * * * ॥ धत्ता ॥ End.—इय दिव्वहो कव्वहो तणउ फलु । लहु जिणणाहु पयच्छउ । सिरिभरहो अरुहहो जहि गमणु । पुप्फयंतु तहिं गच्छउ ॥ १३ ॥ सिद्धि विलासिणि मणहरदूएं । मुद्धा एवीतणुसंभूएं । णिद्धणसघणलोयसमचितें । सव्वजीवणिक्कारणमित्तं ॥ १ ॥ - सद्दसलिल परिवार्ड उसोतें । केसवपुतें कासवगतें । विमलसरासइ जणियविलासें । सुण्णभवणदेवलउणिवासें ॥ २ ॥ कलिमलपवलपडलपरिचत्तें । णिग्घरेण णिष्पुत्तकलत्तें । णइवावीतलायकयण्हाणें । जलचीवरवक्कलपरिहाणें ॥ २ ॥ धीरें धूल धूसरियंगें । दुरुज्झियदुज्जण संसंग । महिसयणयलें करपंगुरणें । मग्गिय पंडिय पंडियमरणें ॥ ४ ॥ मल्लखेडपुरवरे णिवसंते । मणि अरहंत धम्मु झायंते । भरह मण्णनिज्जें णयणिलयें । कव्वबंधपयणियजणपुलयें ॥ ५ ॥ पुप्फयंत कणा घुयपंकें । जइअहिमाण मेरुणा मंकें । aas hog भत्तिपरमत्थे । जिणपयपंकयमउलियहत्थे || ६ || कोहणसंवच्छरे आसाढए । दहमइदियहे चंदरुहरुढए । 1 ॥ घत्ता ॥ सिरि रहो भरो बहुगुणहो । कइकुलतिलएं भासिउ । सुपहाणु पुराणु तिसट्ठि हिमि । पुरिसहचरिउ समासिउ ॥ १४ ॥ इय महापुराणे तिसट्ठि महापुरिसगुणालंकारे महाकइपुप्फयंत विरइए महाभव्वभरहाणुभणिए महाकव्वे वीरणाहणिव्वाणगमणं भावितिसट्ठिपुरिसवणणं णाम दिउत्तरुयंसंधी परिछेउ संमत्तो ॥ संधिः ॥ १०२ ॥ छ ॥ श्री ॥ संपूर्ण ॥ अथास्य ग्रंथस्य ग्रंथाग्रं १२००० सहस्रबारह || शुभं भवतु ॥ संवत् १६०६ वर्षे मार्गसिरवदि अष्टमी तिथौ भृगुवासरे आदौ अश्लेषा तारे मघानाम्नि नक्षत्रे शुभनाम्नि योगे भयाणा जनपदे अत्राह्यावादशुभस्थाने
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy