SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF AYURVEDIC MANUSCRIPTS Beginning : श्रीगणेशाय नमः॥ पृष्टे (डे)कूमतया चतुर्भुजतया दोम्मडले मंदरे(रम्) । रुवा(वा) भीरसमुद्रमौषध(धि)भृतं निर्मष्य निष्पादितः । आनीतरमृतैर्भिषक्तमतया योषित्तया पायितेदेवानामजरामरत्वमकरोत्तस्मै नमो विष्णवे ॥१॥ हेमाद्रिणा चतुर्वर्गचिंतामणिविधायिना । तदुक्तव्रतदानादिसिध्यङ्गारोग्यसिध्यये ॥२॥ क्रियते(s)टांगहृदयस्यायुर्वेदस्य सुग्रहा । टीका चरकहारीतसुभ(श्रु)तादिमतानुगा ॥ ३ ॥ चरके हरिचंद्रायः सुश्रुते जैवटादिभिः । टीकाकारैवि(वि)निर्णीतमिह हेमाद्रिणोदितम् ॥ ४ ॥ End : 'काले प्रसृष्टे विमूत्र (वे) इत्यादिना वक्ष्यमानो (णे) । शुचिनिर्मलं (म्)। हितमित्यहितस्याभ्याससात्म्यस्य सात्म्यमिति हितस्याप्यनभ्यासासात्म्यस्य निवृत्यर्थ तन्मन्त्रा(नाः) भोजनेकचितः(तः) मधुरप्रायं षड्रसः(स)त्वेषधिक मधुररसां (सम्) । नातिदुतविलंवितमिति क्रिया वे (विशेषणं विविक्तस्थो विजनस्थः। पित्रादीस्तर्पयित्वा । प्रतिपत्रपरिग्रहान् पाल्यमानत्वेन स्वीकृतान् । तिरोऽपि कि पुनर्मनुष्यान् । प्रत्यवेक्ष्य तेषामाहारचिंता विधाय। आत्मानं समीक्ष्य प्रकृति विचार्य। अनिंदन् भोज्यमकुत्सयन् । मबु()बन् धृतमानः। द्रवं द्रवव (ब)हुलं (म्)। इट प्रियं (म्)। इटः सह प्रियजने (नः) सहा शुधिभक्तजनादु (ह)तं म(शु)पयो वाया(घा)भ्यंतरसौ(शी)पयुक्ताः भक्ता(क्ताः) अनुरक्ता(क्ताः). जनास्ते (स्तै)रा(ह)तमानीतं (तम्)। तृणयु(जु)रादि भोजन निषेधे (विध्य)तिभोजनं तृणकेशादि पु(अ)रमुणी कृतं पुनः शाकावरांन भूयि(ड)मत्यर्थलवणं त्वदिति"। तत्रानिदन्ति (बि)ति ग्रहणात्तृणकेशमक्षिकादि यु(जु)रस्य निंदितस्यापि प्राप्तिः उष्णग्रहणात्पुनरुणीकृतात्युग्णयो (योः) इष्टाहणाछाक सूपबु(ब)हुलस्य बसग्रहणादतिलवणस्या साम्यत्वादिप्रसक्त(म)। किलाटापन्यासः(स)मपवदति "किलाट दधिर्षीकामारसुक्ताममूलकं कृश शुकवराहाविगोमत्स्यमाहिवामिर्ष
SR No.011114
Book TitleDescriptive Catalogue Of Sanskrit Manuscript Ayurvedic Catalogue Part 01
Original Sutra AuthorN/A
AuthorDalia Bandury, Brahmanand Gupta
PublisherAsiatic Society
Publication Year2006
Total Pages315
LanguageEnglish
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy