SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 135 DESCRIPTIVE CATALOGUE OF AYURVEDIC MANUSCRIPTS गुणत्रयविभेदेन मु(मू)र्तित्रयम(मु)पेयुषे । त्रयी (भुवे) त्रिनेत्राय त्रिलोकीपतये नमः ॥ नाना(s)युर्वेदविख्यातसया(चो)गैचक्रपाणिना । क्रियते संग्रहो गूढवाक्यबोधकवाक्यवान् । रोगमादौ परीक्षेत ततो(s)नन्तरमौषधः(धम्) । ततो कर्म भिषक् पश्चाड(ज)ज्ञानपूर्व (4) समाचरेत् ॥ नवज्वरे दिवास्वप्नस्नानान्य (भ्य)ङ्गान मैथुन (नम्) । बोधप्रवातव्यायामकषायांश्च विवर्जयेत् ॥ End: रक्तापित्तविकारेषु वातपित्तकृतेषु च । वातरक्तं भयं श्वासं हिकां कासश्च दुस्तरं(रम्) ॥ अङ्गदाहं शिरोदाहं रक्तपित्तसमुद्भवं (म्) । असृग्दरं सर्वभवं मूत्रकृच्छा (छं सु) दारुणं(णम्) । एतान् रोगान् स(श)मयति भास्करस्तिमिरं यथा ॥ असृग्दराधिकारः। योनिव्यापत्सु भूयिष्ठं शस्यते वातकर्म (कर्म वात)जित् । वस्त्यभ्यङ्गपरीषे च (परिषेक) प्रलेपाः पिचुसाध्यवलं (धारणम्) ॥ वचोपका (कु)शिका(s)जाजीकृष्णावृषकसैन्धव (वम्) । अजोमदा (दां) यवक्षार(र) चि(चित्रकं शर्करा (न्वितम्)" ॥ Printed book reads. ** Printed book reads. 103 I.M. 9291 चिकित्सासंग्रहः Cikitsāsamgrahaḥ by Cakrapāņi Substance : Country-made paper. Size : 26.5 X 11 cms, Po los: 1-41, 44-52+27 - total 70 (by counting). Lines : 8. Letters :
SR No.011114
Book TitleDescriptive Catalogue Of Sanskrit Manuscript Ayurvedic Catalogue Part 01
Original Sutra AuthorN/A
AuthorDalia Bandury, Brahmanand Gupta
PublisherAsiatic Society
Publication Year2006
Total Pages315
LanguageEnglish
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy