SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 121 DESCRIPTIVE CATALOGUE OF AYURVEDIC MANUSCRIPTS 121 body following the rules of Ayurvedasastra, having 218 verses. Beginning : श्रीगणेशाय नमः ॥ सुनीतिशाससद्वैद्यधर्मशास्त्रानुसारतः । विरच्यते चारुचर्या भोजभूपेन धीमता ॥१॥ अथ. शौचविधिः। बा(बा)ो मुहूर्ते उत्तिछेत्स्वस्थो रक्षार्थमायुषः । शरीरचिंतां निर्वर्त्य कृतशौचविधिस्ततः ॥२॥ अथ दंतधावनविधिः। प्रातरुत्थाय विधिना कुर्यादै दंतधावन (म्)। . वाम्यतः पुण्यकाठेन अत ऊर्ध्व क्रमेण च ॥३॥ End : अमृतं सत्ययि(मि)त्याहुरसत्यं विषमुच्यते । धर्म शा(शा)साणि सततं पुराणश्रवणं तथा ॥२१७॥ कारयेद्विधिना सम्यग (गा)त्माभ्यासं तु नित्यशः । हिताय राजपुत्राणां सजनानां तथैव च ॥२१८॥ चारुचर्या इयं श्रेष्ठा रचिता भोजभूभूजा[म ॥ Colophon: इति श्रीराजाधिराजभोजदेवविरचिता चारुचा समाप्ता | Post-Colophon: श्रीरस्तु ॥ References : 1) Government Oriental Manuscripts Library, Madras. 2) Sarasvati Bhavana, Varanasi. Printed Book : Hyderabad 1974.
SR No.011114
Book TitleDescriptive Catalogue Of Sanskrit Manuscript Ayurvedic Catalogue Part 01
Original Sutra AuthorN/A
AuthorDalia Bandury, Brahmanand Gupta
PublisherAsiatic Society
Publication Year2006
Total Pages315
LanguageEnglish
ClassificationCatalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy