SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ परिकर्मव्यवहारः 18 द्विस्थानप्रभृतीनां राशीनां सर्ववर्गसंयोगः । तेषां क्रमघातेन द्विगुणेन विमिश्रितो वर्गः ॥ ३० ॥ कृत्वान्त्यकति हन्याच्छेषपदैद्विगुणमन्त्यमुत्सार्य । शेषानुत्सायैवं करणीयो विधिरयं वर्गे ॥ ३१ ॥ अत्रोद्देशकः । एकादिनवान्तानां पञ्चदशानां द्विसङ्गणाष्टानाम । व्रतयुगयोश्च रसाग्न्योश्शरनगयोर्वर्गमाचक्ष्व ॥ ३२ ॥ साष्टाविंशत्रिशती चतुस्सहस्कषष्टिषटछतिका । द्विशती षट्पश्वाशन्मिश्रा वर्गीकृता किं स्यात् ॥ ३३ ॥ लेख्यागुणेषुबाणद्रव्याणां शरगतित्रिसूर्याणाम । गुणरत्नामिपुराणां वर्ग भण गणक यदि वेत्सि-॥ १५ ॥ सप्ताशीतित्रिशतसहित पदसहस्रं पुनश्च पश्चत्रिंशच्छतसमधिकं सप्तनिघ्नं सहस्रम । हाविंशत्या युतदशशतं 'वर्गितं तत्रयाणां ब्रूहि त्वं में गणक गुणवन्सङ्गणय्य प्रमाणम् ॥ ३५ ॥ इति परिकर्मविधौ तृतीयो वर्गस्समाप्तः ।। वर्गमूलम् । चतुर्थे वर्गमूलपरिकर्मणि करणसूत्रं यथा अन्त्यौजादपहृतकतिमूलेन द्विगुणितेन युग्महतो । लब्धकृतिस्त्याज्योने द्विगुणदलं वर्गमूलफलम् ॥ ३ ॥ IP, Kand B राशिरेनस्कृतीनाम.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy