SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 91 मिश्रकव्यवहारः अत्रोद्देशकः। वैश्याः स्वर्णशलाकानिकीर्षवः स्वर्णवर्णज्ञाः । चक्रुः स्वर्णशलाका द्वादशवर्णं त दाद्यस्य ॥ १९३॥ चतुरुत्तरदशवर्ण षोडशवर्णं तृतीयस्य । कनकं चास्ति प्रथमस्यैकोनं च द्वितीयस्य ।। १९४ ॥ अर्धार्धन्यूनमथ तृतीयपुरुषस्य पादोनम् । परवर्णादारभ्य प्रथमस्यैकान्त्यमेव च द्यन्त्यम् ॥ १९५ ॥ उयन्त्यं तृतीयवणिजः सर्वशलाकास्तु मापमिताः । शुद्धं कनकं किं स्यात् प्रपूरणी का पृथक् पृथक् त्वं मे। आचक्ष्व गणक शीघ्रं सुवर्णगणितं हि यदि वेत्सि ॥१९६ ॥ विनिमयवर्णसुवर्णानयनसूत्रम् - क्रयगुणस्वर्णविनिमयवर्णेष्टनान्तरं पुनः स्थाप्यम। व्यस्तं भवति हि विनिमयवर्णान्तरहृत्फलं कनक :। १९७६॥ ___ अत्रोद्देशकः। पोडशवर्ण कनकं सप्तशतं विनिमयं कृतं लभते । द्वादशदशवर्णाभ्यां साष्टसहवं तु कनकं किम् ॥ १९८॥ बहुपदविनिमयमुवर्णकरणसूत्रम् --- वर्णनकनकमिष्टस्वर्णनाप्तं दृढक्षयां भवति । प्राग्वत्प्रसाध लब्धं विनिमयबहुपदसुवर्णानाम ॥ १९९, ॥ अत्रोद्देशकः। वर्णचतुर्दशकनकं शतत्रयं विनिमयं प्रकुर्वन्तः । वर्गादशदशवसुनगश्च शतपचकं स्वर्णम् । . 9-A
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy