SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ गणितसारसङ्ग्रहः अत्रोद्देशकः। वर्णाश्शरतुनगवसुमृडविश्वे नव च पक्ववर्णं हि। कनकानां षष्टिश्चेत् पृथक पृथक कनकमा किं स्यात् ।।१८६॥ द्वयनष्टवर्णानयनसूत्रम्-- स्वर्णाभ्यां हतरूपे सुवर्णवर्णाहते द्विष्ठे । स्वस्वर्णहृतैकेन च हीनयुते व्यस्ततो हि वर्णफलम् ॥ १८७॥ अत्रोद्देशकः। षोडशदशकनकाभ्यां वर्णं न ज्ञायते' पक्वम् । वर्ण चैकादश चेद्वौँ तत्कनकयोर्भवेतां को ॥ १८ ॥ पुनरपि द्वयनष्टवर्णानयनसूत्रम् -- एकस्य क्षयमिष्टं प्रकल्प्य शेषं प्रसाधयेत् प्राग्वत् । बहुकनकानामिष्टं व्येकपदानां ततः प्राग्वत् ॥ १८९ ॥ __ अत्रोद्देशकः। द्वादशचतुर्दशानां स्वर्णाना समरसीकते जातम् । वर्णानां दशकं स्यात् तद्वौँ ब्रूहि सश्चिन्त्य॥ १९० ॥ अपरार्धस्योदाहरणम् । सप्तनवशिविदशानां कनकानां संयुते पक्वम् । द्वादशवर्ण जातं किं ब्रूहि पृथक् पृथग्वर्णम् ॥ १९१ ॥ परीक्षणशलाकानयनसूत्रम् परमक्षयाप्तवर्णाः सर्वशलाकाः पृथक् पृथग्योज्याः । वर्णफलं तच्छोध्यं शलाकपिण्डात् प्रपूराणका ॥ १९२॥ Budda hers यते।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy