SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ MAHAKARMAVIBHANGA 33 tipātena samanvāgataḥ svagṛhe pasuḥ' pratyājātaḥ. sa tatra2 jātau jātau ghatyate. adhunā3 ekasaṣtitamam vāram niyate* atha sa bhiksus tam pasum karunāyamāna āha. svayam eva te sthandilam krtam svayam eva yajñaḥ pravartitaḥ bahavaḥ pasavaś ca ghatitāḥ. kim ravase. sarvam idam nirarthakam b) yathaivamvidham sthanḍilapratisthapanam. tatha yuddhadarśanam. yatra bahavah sattvā ghatyante hastyaśvamanusyadayah. yuddhapratibaddhānāṁ ca sastrāṇām abhinandanam. c) yatha coktam Bhagavata Vaisalyām Kālikasūtre". prānātipāta Ananda sevito bahulikrto niraya' samvartaniyo bhavati tiryagyonisamvartaniyo 'pi bhavati. pretaviṣayasamvartaniyo 'pi bhavati'. yasmād alpaprāṇātipātasya vipāko manusyabhūtasya sato alpayuḥsamvartaniyo 'pi bhavati. 10 11 d) tatha daśādinavā Nandikasūtra 12 uktäh prānātipātasya. idam karma alpayuḥsamvartaniyam. 13 II. tatra katamat karma dirghāyuḥsamvartaniyam. ucyate. prāṇātipatan nivṛttiḥ. prāṇātipätanivṛttau 3 varṇavādi tā. tatra "samādāpanam. tadvarnavāditā. vadhyaprāptānām manusyapaśusūkarakukkuṭādīnām parimocanam 15. bhitānāṁ sattvānām abhayapradanam 1. B paśusu. 2. B om. 3. B idain tu 4 B upaniyate, 5. A sthandilah krlah 6 A samkalikāsūtra. T nag po od pa'i mdo « le sutra de celui qui est noir ». Le Kālaka sūtra, de l'Anguttara V, 164 et son correspondant chinois, le sutra du bhikṣu Noir dans le Madhyamagama 94 (Tok XII, 6, 13 b) — dont la scène est à Srāvasti n'ont rien d'analogue Mais en fait le passage exactement correspondant se retrouve dans l'Anguttara IV, 247 § 1. 7 A naraka 8. B tiryaggati 9 B om. preta. bhavati T=A. 10 Bom II Tom ce paragraphe 12 Ce sutra, cité à diverses reprises dans notre texte, n'existe pas en sanscrit, et je ne le connais pas en chinois Il est traduit en tibétain dans le Kandjour, Mdo XXVI, p 421-425, d'où M Feer l'a traduit en français Fragments extraits du Kandjour (Ann. du Musée Guimet V) p 243-249. Les dix dommages causés par le meurtre sont énumérés au premier paragraphe Cf. aussi inf note sur § XIII a 13 A tadvarnav 14. A tatsamād°. 15 A om. 3
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy