SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavāda . .:51:. Trans.-32 Thus Gautama! know the soul as one having upayoga ( attention ) as the characteristic mark, as one proved by all the valid proofs and ( also ) as one having classifications like samsārin ( mundane ) and itara ( not mundane ) and the mundane having two sub-classifications, viz., sthāvara ( immobile ) and trasa ( mobile ). ( 1580 ) टीका-एवमुक्तेन प्रकारेण जीवमात्मानं गौतम! मुण-प्रतिपद्यस्वेति सम्बन्धः । कथम्भूतम् ? उपयोग एव लिङ्गं यस्य स तथा, सर्वैः प्रत्यक्षाऽनुमाना-ऽऽगमप्रमाणैः संसिद्धं-प्रतिष्ठितम् , तथा संसारी-तर-स्थावर-त्रसादिभेदम् । संसारिणश्चेतरे सिद्धाः। आदिशद्धाच्च सूक्ष्म-बादर-पर्याप्ता-ऽपर्याप्तादिभेदपरिग्रह इति ॥ ३२ ॥ १५८० ॥ अत्र वेदान्तवादी पाह-ननु बहुभेदत्वमात्मनोऽसिद्धम् , तस्य सर्वत्रैकत्वात् , तदुक्तम् " एक एव हि भूतात्मा भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥१॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ॥ २ ॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ॥३॥ ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ४॥" तथा 'पुरुष एवेदं ग्नि सर्वं, यद् भूतं यच्च भाव्यम् , उतामृतत्वस्येशानः, यदन्नेनातिरोहति, यदेजति, यद् नैजति, यद् दूरे, यदु अन्तिके, यदन्तरस्य सर्वस्य, यत् सर्वस्यास्य बाह्यतः' इत्यादि । इत्येतदेव पूर्वार्धनाक्षिप्योत्तरार्धन परिहरन्नाह D. C.-In this way, Gautama ! admit that there is a soul which has upāyoga as its linga, of which the existence is proved by all the three pramānas., viz., pratyaksa,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy