SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavāda .: 35. [ अस्त्येव तव जीवः संशयतः सौम्य ! स्थाणु-पुरुषाविव । यत् सन्दिग्धं गौतम ! तत् तत्रान्यत्र वास्ति ध्रुवम् ॥२३।। (१५७१) Astyeva tava jivah samsayatah saumya ! sthanu-purusa.vivar Yat sandigdham Gautama ! tat tatrānyatra vāsti dhruvam ||23 (1571)] ____Trans.-23 0 lovely Gautama! Indeed you have a soul since you have a doubt ( about your existence ) as is the case with a branch-less trunk of a tree and a man. Whatever is doubted, certainly exists either there or elsewhere. (1571) टीका-हे सौम्य ! गौतम! अस्त्येव तव जीवः, संशयतः संशयसद्भावात् , . यत्र यत्र संशयस्तत् तदस्ति, यथा स्थाणु-पुरुषौ, संशयश्च तव जीवे, तसादस्त्येवायम् , तथाहि-स्थाणु-पुरुषयोरूलत्वारोह-परिणाहाद्युभयसाधारणधर्मप्रत्यक्षतायां चलन-शिरः कण्डूयनवयोनिलयन-वल्ल्यारोहणाधुभयगतविशेषधप्रित्यक्षतायां चोभयगतैतद्धर्मानुसरणे च सत्येकतरविशेषनिश्चयचिकीर्षोः " किमिदम् ? इति विमर्शरूपः संशयः प्रादुरस्ति । एवंभूते च स्थाणु-पुरुषादिगतसंशये तत् स्थाणु-पुरुषादिकं वस्त्वस्त्येव, अवस्तुनि संशयायोगात् । एवमात्मशरीरयोरपि प्रागुपलब्धसामान्य-विशेषधर्मस्य प्रमातुस्तयोः सामान्यधर्मप्रत्यक्षतायां विशेषधर्माप्रत्यक्षत्वेऽपि च तद्विषयानुस्मृतौ सत्यामेकतरविशेषोपलिप्सोः, “किमयमात्मा किं वा शरीरमात्रमिदम् ? इति विमर्शरूपः संशयों जायते । अयं चात्म-शरीरयोः सत्व एवोपपद्यते, नैकतरस्याऽप्यभावे, अतोऽस्ति जीवः । अथैवं ब्रूषे--अरण्यादिषु स्थाणुपुरुषसंशये तत्र विवक्षित प्रदेशेऽनयोरेकतर एव भवति, न पुनरुभयमपि, तत्कथमुच्यते-'विद्यमान एव वस्तुनि संशयो भवति' इति ? । तदयुक्तम् अभिप्रायापरिज्ञानात्, न हि वयमेवं ब्रूम:-" तत्रैव प्रदेशे तदुभयमप्यस्ति" इति, किन्तु यद्गतसंदेहस्तद् वस्तु तत्राऽन्यत्र वा प्रदेशे ध्रुवमस्त्येव, अन्यथा षष्ठभूतविषयोऽपि संशयः स्यात् । एतदेवाह-'जं संदिद्धमित्यादि' तस्मात् संशयविषयत्वादस्त्येव जीव इति स्थितम् ॥ २३ (१५७१ ) ॥ ___D. C.-A branch-less trunk of a tree is seen from a distance, as if it were a man. For, certain attributes such as
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy