SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ •: 534 :. Jinabhadra Gani's [The eleventh टीका-" अशरीरं वावसन्तं " इत्यत्र लुप्तस्याकारस्य दर्शनाद् " न वसन्तमवसन्तं काप्यतिष्ठन्तम्" इति व्याख्यानतो नास्ति मुक्त्यवस्थायां जीवः, काप्यवसनात् , असत्त्वादेव च नामुं प्रिया-ऽप्रिये स्पृशत इति परस्य मतिर्भवेत् । तदेतद् न । कुतः ? इत्याह-अशरीरग्रहणात् । एतदुक्तं भवति" न विद्यते शरीरं यस्य " इत्यत्र पर्युदासनिषेधात् पूर्वोक्तयुक्त्या मुक्क्यवस्थायामशरीरो जीवो गम्यते, इत्यतोऽत्राकारप्रश्लेषव्याख्यानं कर्तुं न पार्यते, अशरीरग्रहणाद् मुक्तौ जीवसिद्धेः । किञ्च, 'प्रिया-ऽप्रिये न स्पृशतः' इति यदशरीरस्य स्पर्शनाविशेषणं तदपि यस्मात् सद्विषयमेव मतम् , तस्माद् न मुक्तौ जीवस्याभावः। यदि ह्यशरीरशब्दस्य जीवाभावो वाच्यः स्यात तदा तं प्रिया-ऽप्रिये न स्पृशत इति विशेषणमनर्थकं स्यात् । न हि "वन्ध्यापुत्रं प्रिया-ऽप्रिये न स्पृशतः" इति विशेष्यमाण विराजते । तस्माद् मुक्त्यवस्थो जीव एवाशरीरशब्दवाच्यः, न पुनस्तदभावः । ततो नाकारप्रश्लेषव्याख्यानं युज्यत इति । तदेवं "अशरीरं वा वसन्तं" इत्यनेन जीवकार्मणशरीरवियोगलक्षणस्य मोक्षस्य मुक्तजीवसत्त्वस्य चाभिधानात् तनिषेधं कुर्वतस्तवाभ्युपगमविरोध एवेति ॥ ४७३ ॥ (२०२१) D. C.-Prabhāsa:- If you can dissolve the expression as done above, I can also dissolve the expression at my will and pull the meaning in my favour. This, in no way, leads to establish the existence of molesa. For, by dissolving "a-sararam. vā vasantam' as ' a-s'ariram vă a-vasantam' I can interpret it as a bodiless ( soul ) not existing at any place, and thus prove jiva to be absent from muktāvasthā, proving thereby the the negation of moksa as well as java Bhagavān:-Your interpretation does not fit in properly. By interpreting'a-s'arîrî' as one having no body, vidyamānatā of jîva in the muktāvasthā is clearly understood. It is not proper, therefore, to interpret it in another way by prefixing "a". Secondly, in the sentence " Sukha-duḥkhe na spris'atah " spars'anā becomes the adjective of' as'arîra'. If 'as'arîra' were meant to denote the negation of soul, the adjective
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy