SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada •: 509 :• टीका - सेन्द्रियो जन्तुर्देशतोऽप्यावरणक्षये तावत् तारतम्येन ज्ञानयुक्त एव भवति, यस्य त्वनिन्द्रियस्य सर्वमध्यावरणं क्षीणम् स निःशेषावरणापगमे शुद्धतर एव भवति - संपूर्णज्ञानप्रकाशयुक्त एव भवतीत्यर्थः यथा समस्ताआवरणापगमे संपूर्ण प्रकाशमयः सूर्यः । ततस्तन्मयभावस्य प्रकाशमयत्वस्य करणाभावेनाभावाद् हेतोः " से " तस्य मुक्तस्य यदज्ञानित्वं प्रेर्यते भवता, तद् न युक्तम्, आवारकाभावे तस्यैव प्रकर्षवतो ज्ञानप्रकाशस्य सद्भावादिति ।। ४५१ ॥ ( १९९९ ) ॥ D. C. - Muktātmā possesses the power of complete cognizance. A soul having sense-organs is cognizant but to a more or less extent on account of its avaranas being removed partially Since all the avaranas are removed in case of a muktātmā, it is completely cognizant Just as the Sun becomes completely resplendent with lustre when all the avaranas like clouds etc are removed, the muktātmā is also completely resplendent with the lustre of cognizance when all avaranas of indriyas have been removed. || 451 || (1999) एवं पगासमइओ जीवो छिदावभासयत्ताओ | किंचिम्मेत्तं भासइ छिद्दावरणपईवो व ॥ ४५२ ॥ ( २००० ) सुबहुयरं वियाणइ मुत्तो सवप्पाणविगमाओ | अवणीघरो व नरो विगयावरणप्पईवो व ॥ ४५३ ॥ (२००१) Evam pagāsamaio jîvo chiddāvabhāsayattāo | Kincimmettam bhāsai chiddāvaranapaívo vva ॥ 452 (2000) Subahuyaram viyānai mutto savvappihānavigamão | Avaniyagharo vva naro vigayāvaranappaivo vva || 453 ॥ (2001) [ एवं प्रकाशमयो जीवच्छिद्रावभासकत्वात् । किंञ्चिन्मात्रं भासते छिद्रावरणप्रदीप इव ।। ४५२ ।। ( २००० )
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy