SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavada .. 507 : टीका-यद् यस्माज्ज्ञानरहितो जीवः कदाचिदपि न भवति, ज्ञानस्य तत्स्वरूपत्वात् , यथा मूर्तिभावेन रहितोऽणुन भवति, तेन तस्माद् कारणाद् विरुद्धमेतत्-" अस्ति चासौ मुक्तो जीवः, अथ च स ज्ञानरहितः" इति । न हि स्वरूपस्याभावे स्वरूपवतोऽवस्थानं युज्यते, तद्व्यतिरिक्तस्य तस्यासत्वात् , तथा चानन्तरमेवोक्तम्-" न हि जच्चतरगमणं जुत्तं नभसो व जीवत्तं " इति ॥ ४४९ ( १९९७ ) ॥ D. C.-Just as an atom cannot exist without a finite form, Java could also never exist without cognizance, as cognizance is the very nature of jîva. Since a corporeal body cannot exist without a finite form, your statement that muktātmā is void of jñāna, is absolutely incorrect. Il 449 11 ( 1997) Again there is a question and its reply-- किह सो नाणसरूवो नणु पञ्चक्खाणुभूइओ नियए। परदेहम्मिवि गज्झो स पवित्ति-निवित्तिलिंगाओ ॥४५०॥ (१९९८) Kiha so nānasarūvo naņu paccakkhānubhūio niyae 1 Paradehammi vi gajjho sa pavitti-nivittilingāo 11 450 # ( 1998 ) [ कथं स ज्ञानस्वरूपो ननु प्रत्यक्षानुभूतितो निजके । परदेहेऽपि ग्राह्यः स प्रवृत्ति-निवृत्तिलिङ्गात् ।। ४५० ॥ (१९९८ ) Katham sa jñānasvarūpo nanu pratyakşānubhūtito nijake i Paradehe’pi grāhyaḥ sa pravritti-nivrittılıngāt || 450 || ( 1998 )] Trans.-450 “ How does it exist in the form of cognizance ? ” “By direct apprehension, it is cognizible in case of its own body, and in the capacity of engagement and retirement in case of another's body.” ( 1998 ) टीका-ननु कथमसौ जीवो ज्ञानस्वरूप इति निश्चीयते । अत्रोत्तरमाह-' ननु' इत्यक्षमायाम् , ननु निजे देहे तावत् प्रत्यक्षानुभवादेव ज्ञानस्वरूपो जीव इति विज्ञायते, इन्द्रियव्यापारोपरमेऽपि तद्व्यापारोपलब्धार्थानुस्मरणात् , तद्व्यापारेऽपि चान्यमनस्कतायामनुपलम्भात् ,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy