SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Vada ] Gaṇadharavada [ आभाषित जिनेन जाति - जरा - मरणविप्रमुक्तेन । नाम्ना च गोत्रेण च सर्वज्ञेन सर्वदर्शिना ।। ४२५ ॥ ( १९७३ ) ābhasitaśca Jinena jati- jara-maranavipramuktena 1 Namna ca gotrena ca sarvajñena sarvadarśina ॥ 425 ॥ ( 1973 ) ] .: 481 :. Trans-425 He was addressed by his name and lineage by the Tirthankara, who was entirely free from birth old age and death, who was omniscient, and who had complete darśana ( undifferentiated knowledge). (1973) Having thus addressed him, the Bhagavan said— किं मन्ने निवाणं अस्थि नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ||४२६ ॥ (१९७४) Kim manne nivvānam atthi natthi tti samsao tujjha Veyapayāna ya attham na yānasi tesimo attho ॥ 426 ॥ ( 1974 ) [ किं मन्यसे निर्वाणमस्ति नास्तीति संशयस्तव । वेदापदानां चार्थं न जानासि तेषामयमर्थः || ४२६ ॥ ( १९७४ ) Kim manyase nirvāṇamasti nāstiti samśayastava | Veda-padānām cartham na jānāsi teṣamayamarthaḥ ||426|| (1974)] Trans.—426 What are you thinking about ? You entertain the doubt as to whether nirvana (final emancipation) exists or not. But (ca ) you have not understood the ( real ) meaning of the sentences of Vedas. Here is their (real) interpretation. ( 1974 ) 66 टीका - हे आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे - किं निर्वाणमस्ति न वा ? इति । अयं च संशयस्तव विरुद्धवेदपदश्रवणनिबन्धनः । तानि चामूनि वेदपदानि - " जराम वैतत् सर्वं यदग्निहोत्रम् " । तथा, “ सैषा गुहा दुखगाहा । तथा, " द्वे ब्रह्मणी परमपरं च तत्र परं सत्यं ज्ञानमनन्तरं बा' इति । एतेषां चायमर्थस्तवचेतसि वर्तते यदेतदग्निहोत्रं तज्जरामर्यमेव " 17 61
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy