SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavada : 471 :. account of the nityatva of jîva, there is no w-bhāva of para-loka. ॥ 413 ॥ ( 1961) Or, अहवा वत्थुत्तणओ विणासि चेओ न होइ कुंभो छ । उप्पत्तिमदादित्ते कहमविणासी घडो, बुद्धी ? ॥४१४॥ (१९६२) Ahavā vatthuttanao vināsi ceo na höi kumbho vva 1 Uppattimadaditte kahamavinasi ghado, buddhi ? ॥ 414 ॥ ( 1962 ) [अथवा वस्तुत्वतो विनाशि चेतो न भवति कुम्भ इव । उत्पत्तिमदादित्वे कथमविनाशी घटो, बुद्धिः १ ॥ ४१४ ॥ ( १९६२ ) Athavă vastutvato vināśi ceto na bhavati kumbha iva i Utpattimadāditve kathamavinasî ghațo, buddhiḥ ? 11414||(1962) ] Trans.-414 Or, consciousness does not become destructible like ghata on account of its being a ( definite) object. ( The question may be that ) “ How could ghata be indestructible when it is suceptible to production etc ? ” ( 1962 ) ____टीका-एकान्तेन विनाशि विनश्वरं चेतो विज्ञानं न भवति, वस्तुत्वात् , कुम्भवत् । ततोऽस्य प्रत्युनुमानस्योपस्थापनाद् विरुद्धाव्यभिचार्यप्युत्पत्तिमत्त्वलक्षणो हेतुः। यदुक्तम्-"नणु एयं चिय साहणमविणासित्ते वि" इत्यादि, तत्र परस्येवं बुद्धिः स्यात् । कथंभूता बुद्धिः ? इत्याह-कथमुत्पत्तिमत्वाद् दृष्टान्तत्वेनापन्यस्तो घटोऽविनाशी सिध्यति ?-न कथञ्चित् , घटेस्य विनाशित्वेन सुप्रतीतत्वात् । ततश्च दृष्टान्तेऽविनाशित्वस्यासिद्धेर्रान्तिके विज्ञाने तद् न सिध्यतीति परस्याभिप्राय इति ॥ ४१४ ॥ (१९६२) D. C.-Consciouness is never destructible exclusively on account of its being a definite vastu lıke ghata Metārya:--When ghata is susceptible to production etc, how should it be considered indestructible? It is recognized as destructible by all. Thus when indestructibilty of ghata is
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy