SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Chapter X दशमगणधरवक्तव्यता। Discussion with the Tenth Ganadhara ते पवइए सोउं मेअज्जो आगच्छई जिणसयासं । वच्चामि य वंदामी वंदित्ता पज्जुवासामि ॥ ४०१॥ (१९४९) Te pavvaie söum Meajjo āgacchai Jinasayāsam | Vaccami ya vandami vanditta pajjuvāsāmi ॥ 401 ॥ ( 1949 ) [तान् प्रबजितान् श्रुत्वा मेतार्य आगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ ४०१ ॥ (१९४९) Tān pravrajitan śrutvā Metārya agacchati Jinasakāšam Vrajami vande vanditva paryupase ॥ 401 ॥ ( 1949)] Trans.--401 Having heard that they have renounced the world, Metārya, comes before the Tirtharkara. (He thinks-) I may go, pay my homages, and worship him. ( 1949 ) आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सवदरिसी णं ॥४०२॥ (१९५०) Abhattho ya Jiņemam jāi-jarā-traranavippamukkeņam i Namena ya gottena ya savvannu savvadarisi nam ॥402॥ (1950) [ आभाषितश्च जिनेन जाति-जरा-मरणविप्रमुक्तेन । नाना च गोत्रेण च सर्वज्ञेन सर्वदर्शिना ॥ ४०२ ॥ (१९५०)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy