SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ •: 448 : Jinabhadra Gani's [ The ninth It has therefore been said that, * Egapaesogadham sarvapaesehim kammuño joggam 1 Bandhai jahuttaheum sāiyamaņaiyam vāvi Il [ Ekapradeśavagadham sarvapradesaiḥ karmano yogyam | Badhnati yathoktahetu sadikamanadikam vapi ] ॥ 393 ॥(1941) At this stage, the opponent raises an objectionअविसिट्ठपोग्गलघणे लोए थूणतणुकम्मपविभागो। जुज्जेज, गहणकाले सुभा-ऽसुभविवेयणं कत्तो ?॥३९४॥ (१९४२) Avisitthapoggalaghane löe thūnatanukammapavibhāgo i Jujjejja gahanakāle subha'subhaviveyanam katto ? ॥ 394 ॥ (1942) [ अविशिष्टपुद्गलघने लोके स्थूलतनुकर्मप्रविभागः।। युज्येत, ग्रहणकाले शुभा-ऽशुभविवेचनं कुतः ? ॥ ३९४ ॥ (१९४२) Aviśıstapudgalaghane loke sthūlatanukarmapravibhāgaḥ | Yujyeta, grahanakale śubhāśubhavivecanam kutah? 11394||(1942)] ___ Trans.-394 In ( the midst of ) the world which is crowded with common pudgalas, divisions of coarse ( sthila) and subtle (Suksma) karmas would be justified ; ( but ) at the time of apprehension, how would the distinction of auspicious and inauspicious be justified. ( 1942 ) ___टीका-नन्वविशिष्टैः प्रत्याकाशप्रदेशमनन्तानन्तः शुभा-ऽशुभादिभेदेनाव्यवस्थितैः पुद्गलैघनो निरन्तरं व्याप्तोऽयं लोकः । ततश्च ग्रहणकाले गृह्णतो जीवस्य स्थूल-सूक्ष्मकर्मप्रविभागो युज्येत; ततो "न बायरं नाइसुहुमं च" इति विशेषणमुपपन्नम् , एतद्विशेषणविशिष्टादन्यस्य स्वभावत एव जीवैरग्रहणात् । यत्तु शुभाशुभविवेचनं तत् समयमात्ररूपे कर्मग्रहणकाले तत्क्षण एव गृह्णतो जीवस्य कुतः संभाव्यते ?-न कुतश्चिदिति परस्याभिप्रायः । ततश्च “ सोहणवण्णाइगुणं " इत्यादि विशेषणं न युज्यत इति प्रेरकाकूतमिति ॥ ३९४ ॥ (१९४२)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy