SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavada •: 425 :object and a karana being a definite object, the exclusive difference between the two would also be out of place. Hence, Kārya and kārana are neither absolutely similar nor absolutely dissimilar to each other, but comparatively equal or unequal to each other. ॥ 375 ॥ ( 1923 ) The author states in objection to this and to its reply :--- सत्वं तुल्लातुल्लं जइ तो कज्जाणुरूवया केयं ? । जं सोम्म ! सपजाओ कजं परपज्जओ सेसो ॥३७६ ॥(१९२४) Savvam tullātullam jai to kajjāņurūvayā keyam ? 1 Jam Somma ! sapajjao kajjam parapajjao seso ॥ 376॥ (1924 ) [ सर्व तुल्या-ऽतुल्यं यदि ततः कार्यानुरूपता केयम् ? । यत् सौम्य ! स्वपर्यायः कार्य परपर्ययः शेषः ॥ ३७६ ॥ ( १९२४ ) Sarvam tulya’-tulyam yadi tataḥ kāryānurūpatā koyam ? ' Yat Saunya! svaparyayah kāryam paraparyayaḥ śeşah 11376||(1924] Trans.--376 “If everything is comparatively equal or unequal, then, in what way is Karya similar ( to karana )?" For, O Saumya ! Kārya is the synonym and the rest autonym. (1924) टीका-न केवलं कार्य-कारणे एव तुल्या-ऽतुल्यरूपे, किन्तु सकलमपि त्रिभुवनान्तर्गतं वस्तु परस्परं तुल्या-ऽतुल्यरूपमेव, न पुनः किञ्चित् कस्याप्येकान्तेन तुल्यमतुल्यं वा । लब्धावकाशः परः प्राह-" जईत्यादि " यद्येवम् , ततः केयं कार्यानुरूपता कारणस्य विशेषतोऽन्विष्यते, येनोच्यते" सुह-दुक्खाणं कारणमणुरूवं " इत्यादि । यदि हि किञ्चिदेकान्तेनानुरूपं स्यात् तदेत्थं वक्तुं युज्यते, यदा त्वेकान्ततो न किञ्चिदनुरूपम् , नाप्यननुरूपम् ; किन्तु सर्व सर्वेण तुल्या-ऽतुल्यरूपमेव, तदा किमनेन विशेषेण ?। अत्रोच्यते-" जमित्यादि” सौम्य ! तुल्या-ऽतुल्यत्वे सर्वगतेऽपि यद् यस्माद् कारणस्य कार्य स्वपर्यायः, तस्मात् कारणं कार्यस्येहा. नुरूपमुच्यते, शेषस्त्वकार्यरूपः सर्वोऽपि पदार्थः कारणस्य परपर्यायः, इति ।
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy