SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ .: 418 : Jinabhadra Gani's [ The ninth तं चिय देहाईणं किरियाणं पि य सुभा-ऽसुभत्ताओ। पडिवज पुण्णपावं सहावओ भिन्नजाईयं ॥ ३७२ ॥ (१९२०) Accantamaņuvaladdho vi aha tao atthi natthi kim kammam ? i Heti va tadatthitte jo nanu kammassa vi sa eva ॥ 366 ॥ ( 1914) Kammassa vābhihānam hojja sabhāvo tti höu ko doso I Painiyayāgārão na ya so kattā ghaďasseva 11 367 11 ( 1915) Mutto amutto va tao jai mutto to'bhihānao bhinno i Kamma tti sahāvo tti ya jai vā’mutto na kattā to 136811 (1916) Dehānam vomam piva, juttā kajjāio ya muttimayā 1 Aha so nikkāranayā to kharasingādao hontu 11 369 u ( 1917) Aha vatthuņo sa dhammo parināmo to sa kamma-jîvānam i Punne-yarābhihāno kārana-kajjānumeo so 11 370 11 ( 1918 ) Kiriyānam kāranao dehāînam ca kajjabhāvāo i Kammam inadabhihiyam ti ya padivajja tamaggibhūi vva 11 371 il Tam ciya dehāînam kiriyānam pi ya subhā-'subhatto i Padivajja punnapāvam sahāvao bhinnajāîyam 11 372 11 ( 1920 ) [ अत्यन्तमनुपलब्धोऽप्यथ सकोऽस्ति नास्ति किं कर्म । हेतुर्वा तदस्तित्वे यो ननु कर्मणोऽपि स एव ॥ ३६६ ॥ ( १९१४ ) कर्मणो वाभिधानं भवेत् स्वभाव इति भवतु को दोषः । प्रतिनियताकाराद् न च स कर्ता घटस्येव ॥ ३६७ ॥ (१९१५) मृतोऽमृतॊ वा सको यदि मूर्तस्ततोऽभिधानतो भिन्नः । कर्मेति स्वभाव इति च यदि वाऽमूर्ती न कर्ता ततः ॥३६८॥ (१९१६) देहानां व्योमेव, युक्ता कार्यादितश्च मूर्तिमत्ता। अथ स निष्कारणता ततः खरशृङ्गादयो भवन्तु ॥ ३६९ ॥ (१९१७) अथ वस्तुनः स धर्मः परिणामस्ततः स कर्म-जीवयोः । पुण्ये-तराभिधानः कारण-कार्यानुमेयः सः ॥ ३७० ॥ (१९१८)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy