SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ : 414 : Jinabhadra Gaņi's (The ninth साहारणवण्णादि व अह साहारणमहेगमत्ताए । उक्करिसा-वगरिसओ तस्सेव य पुण्णपावक्खा ॥३६३ (१९११) Sāhāraṇavannādi va aha sāhāraṇamahegamattāe i Ukkarisa-vagarisao tasseva ya punnapāvakkha ॥ 363 ॥ ( 1911 ) [ साधारणवर्णादीवाथ साधारणमथैकमात्रया। उत्कर्षा-ऽपकर्षतस्तस्यैव च पुण्यपापाख्या ॥ ३६३ ॥ (१९११) Sadhāraṇavarṇādīvātha sādhāraṇamathaikamātraya | Utkarsa-'pakarsatastasyaiva ca punyapāpākhyi |363 ॥ (1911)] Trans.-363 Like joint-syllables etc, (punya and papa) are combined with each other as one. And, by reason of eminence or diminution of it, it is known as punya or pāpa ( respectively ). ( 1911) ___टीका-" अह साहारणमिति" अथ साधारणं संकीर्णपुण्यपापाख्यं वस्तु भाव्यत इत्यर्थः । कथंभूतं पुनरिदमवगन्तव्यम् ? इत्याह-"साहारणवण्णादि व ति" यथा साधारण तुल्यं हरितालगुलिकादीनामन्यतरन्मीलितं वर्णकद्वयम् ; आदिशब्दाद् यथामेचकमणिः, नरसिंहादिर्वा, तथेदमपि पुण्यपापाख्यं संकीर्णमेकं वस्त्वित्यर्थः । ननु यद्येकं वस्त्विदम् , तर्हि पुण्यं पापं चेति परस्परविरोधिवस्तुविषयमाख्याद्वयं कथं लभते ? इत्याह-" अहेगमत्ताए इत्यादि " अथ तस्यैवैकस्य संकीर्णपुण्यपापाख्यस्य वस्तुन एकया पुण्यमात्रया-एकेन पुण्यांशेनेत्यर्थः, उत्कर्षतो वृद्धौ सत्यां पुण्याख्या प्रवर्तते; एकया तु पापमात्रया-एकेन पापांशेनेत्यर्थः, उत्कर्षतो वृद्धौ सत्यां पापाख्या प्रवर्तते । अपकर्षेऽपि पुण्यांशस्य पापाख्या प्रवर्तते, पापांशस्य त्वपकर्षे पुण्याख्या प्रवर्तत इति ॥३६३ ॥ (१९११) । D. C.- The theory is that pāpa and punya are not separate entities, but they are infused with each other as one like the two syllables joined together as one. Like a base metal of haritāla or indago, wherein there is always one object mixed with two colours or like, the Mecaka jewel or Narasinha eto,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy