SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Chapter IX नवमगणधरवक्तव्यता। Discussion with the Ninth Ganadhara ते पवइए सोउं अयलभाया आगच्छई जिणसगासं । वञ्चामि ण वंदामी वंदित्ता पज्जुवासामि ।। ३५७ ॥ (१९०५) Te pavvaie söum Ayalabhāyā āgacchaî Jinasagāsam i Vaccāmi na vandāmî vandittā pajjuvāsāmi u 357 11 ( 1905) [तान् प्रव्रजितान् श्रुत्वाऽचलभ्राताऽऽगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ ३५७ ॥ (१९०५) Tan pravrajitan śrutvā'calabhrāta”gacchati Jinasakāśami Vrajāmi vande vanditvā paryupāse il 357 11 (1995)} Trans.-357 Having heard that they had renounced the world, Acalabhrāta. comes before the Tirthankara. ( He thinks :-) 1 may go, pay my homage, and worship him. (1905) आभट्टो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सवदरिसी णं ॥३५८॥ (१९०६) Ābhattho ya Jinenam jāi-jarā-maranavippamukkeņam i Namena ya gottena ya savvannu savvadarisi nam ॥ 358 ॥ (1906) [आभाषितश्च जिनेन जाति-जरा-मरणविप्रमुक्तेन । नाम्ना च गोत्रेण च सर्वज्ञेन सर्वदर्शिना ॥ ३५८ ॥ (१९०६) Abhisitasca Jinena jati-jara-maranavipramuktena | Namnā ca gotrena ca sarvajiena sarvadarsina ॥ 358 ॥ ( 1906 )]
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy