SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Vada ] Gañadharavada 0:393 : Maha paccakkhattanao jîvāî ya vya nārae ginha 1 Kim jam sapaccakkham tam paccakkham navari ikkam 11 342 11 Jam kāsai paccakkham paccakkham tam pi gheppai löe 1 Jaha sîhāidarisanam siddham na ya savvapaccakkham 11 343 11 [ मम प्रत्यक्षत्वतो जीवादींश्चैव नारकान् गृहाण । किं यत् स्वप्रत्यक्षं तत् प्रत्यक्षं नवरमेकम् ? ॥ ३४२ ॥ (१८९०) यत् कस्यचित्प्रत्यक्षं प्रत्यक्षं तदपि गृह्यते लोके । यथा सिंहादिदर्शनं सिद्धं न च सर्वप्रत्यक्षम् ॥ ३४३ ॥ (१८९१) Mama pratyakşatvato jīvādînsceva nārakan grihaņa i Kım yat sva-pratyakşam tat pratyakşam navaramekam ? 11342||(1890) Yat kasyacitpratyakşam pratykşam tadapi grihyate loke | Yatha sinhadidarsanam siddham na ca sarvapratyaksan ||343॥(1891)] Trans.-342-343 Accept the Narakas ( as existing ) like jiva etc. on account of ( their ) being pratyaksa to me. Is it that only that which is pratyaksa to one's own self ( could be known as ) pratyaksa and not anything else ? That which has been pratyaksa to any (person) in the world, is accepted as pratyaksa by the ( whole ) world. Just the appearance of sinha etc though not pratyaksa to all, is accepted ( by all as existing ). ( 1890-1891) टीका-हे आयुष्मन्नकम्पित ! “ साक्षादनुपलभ्यमानत्वात्" इत्यसिद्धो हेतुः, यतोऽहं केवलप्रत्यक्षेण साक्षादेव पश्यामि नारकान् , ततो मत्प्रत्यक्षत्वात् “ सन्ति " इति गृहाण प्रतिपद्यस्व नारकान् , जीवा-ऽजीवादिपदार्थवत् । अथैवं मन्यसे-ममाप्रत्यक्षत्वात् कथमेतान् गृह्णामि ? । ननु दुरभिप्रायोऽयम् , यतः किं यत् स्वस्यात्मनः प्रत्यक्षं तदेवैकं नवरं प्रत्यक्षमुच्यते ? इति काका नेयम् । ननु यदपि कस्यचित् प्रत्ययितपुरुषस्यान्यस्य प्रत्यक्षं तदपि " प्रत्यक्षम्" इति गृह्यते व्यवहियते लोके; तथाहि-सिंहसरभ-हंसादिदर्शनं सिद्धं प्रसिद्धं लोके, न च सिंहादयः सर्वजनप्रत्यक्षाः, 80
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy